________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [सू.] + गाथा: ||१२||
प्रतिक्रमणाचातुम्मासितस्स संवच्छरिए संवच्छरियस्स, एतं इत्तिरिय, इम पूण आवकहितं ( १२६२) पंच महन्वयाणि रातीभोयणविरमण-पंचधायावध्ययने
ताछवाणि चाउज्जामो वा, एस आवकहाए, दोण्हपि य भत्तपच्चक्खाणं आवकहितति । गणु देवासयं रातिय पडिकतो किीमति लात्कायकाम पक्खियचातुम्मासियसंवत्सरिपसु विसेसणं पडिक्कमति । उक्तं च- "जह गेहं." जथा लोगे गेह दिवसे दिवसे पमज्जिज-1॥
त्वरं च ॥६४॥ ४ा तंपि पक्षादिसु अब्भधित अवलेवणपमज्जणादीहि सज्जिज्जति, एवमिहावि बबसोहणाविसेसे कीरतित्ति, तथा इमपि इत्तरं
अतिक्रमण पडिक्कमणका उच्चारे पासवणे॥१२६३ ॥ उच्चारं परिद्ववेत्ता मत्नग वा पासवणं वा पासवणमत्तो वा भत्तं वा पाण वा पडिस्सयद्रा कयगरो वा जदिवि पडिलहियपमज्जिते परिढवित आउत्तो य आगतो तहवि पडिक्कमितव्यं, मत्तए जो परिवति सो पडिक्कतमति, खेले सिंघाणए जल्ले य जदि पडिलहिय पमज्जिय परिडवेति न पडिक्कमति, इयरहा पडिक्कमणं भवति, तं पुण किह ',
मिच्छादुक्कड, तत्थ पुणरावती जाता ताहे पडिक्कमणं भवति, एस विधी, जाणतेण कर्त, पुणरावची जाता पडिक्कमति, अणाट्र भोगो अजाणतेण जं कर्त, सहसक्कारो आउत्तेण वीरियंतरायदोसेण सहसा जं विराधित, जथा-आउलियमि य पादे इरिया०॥ नागमणे आगमणे वीसमणे णदिसतरणे एवमादिसु पडिक्कमणं, एतं पडिक्कमणं भणितं । इदाणिं पडिक्कमितब्बति दारं,
| जस्स ठाणस्स पडिक्कमिज्जति तं विसेसतो भण्णति, तं पुण ओघतो पंचण्डं ठाणाणं पडिक्कमितव्वंति-मिच्छत्तपडिक्कमण० 81॥१२६४ ।। एवं पंचविहं । तरथ मिकछत्तपडिक्कमर्ण ज मिच्छतं आभोगेण अणाभोगेण सहस्सकारण वा गतो पण्णवितं याला॥१४॥
तस्स पडिक्कमति, असंजमो सचरसविधो पडिक्कमितब्बो, कसाया चत्तारि, जोगा तिनि, काइयवाइयमाणसा, ते पसत्या अप्प
RESCU ACASA CASA
दीप
अनुक्रम [११-३६]
(77)