________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक [सू.] + गाथा: ||१२||
प्रतिक्रमणा है पुरिमपच्छिमाण तित्थगराण, मज्झिमगाणं पुण तित्धगराणं कारणजाते पडिकमणं । तत्थ गाथा-संपडिकमणो धम्मो०॥१२५८॥ आलोचध्ययने पुरिमपच्छिमएहि उमयो कालं पडिकमितवं इरिवारहियभागतेहिं उच्चारपासवणआहारादीण वा बिवेगं कातूण,पदोसपच्चूसेसुवा नाया
अतियारो होतु वा मा वा तहावस्सं पडिकमितव्वं एतेहिं चेव ठाणेहि, मज्झिमगाणं तित्थे जदि अतियारो अस्थि तो दिवसोलमालाकार: ॥६३॥
होतु रत्ती वा पुवण्हो अवरण्डो मज्झण्हो पुन्यरत्तोवरत्तं वा अट्ठरत्तो वा ताहे चैव पडिक्कमति, नत्थि तो न पडिक्कमति, जेण ते असढा पंणाचता परिणामगा, न य पमादो बहुलो, तेण तेर्सि एवं भवति, पुरिमा उज्जुजडा, पच्छिमा बक्कजडा नीसाणाणि | मग्गात पमादवहला य, तेण तेहि अवस्स पडिक्कमितनं ।। जो जाह आवजति० ॥ १२४९।। जा साधू जाह दव्य वा खेने वा काले बा भावे या अण्णातर अकिच्चट्ठाणं पडिसेवति सो ताहे तरसेव एगस्स पाडसेविएन्तगस्स पडिक्कमति गुरुसगासे, एगल्लओ वा, जेण ते असढा,इमे हि सति नियमा गुरुमले । तित्थगरा य किर सम्बत्तगेण णातूण जेण विधाणेण जीवाण विसुद्धी भवति तथा तथा उवादिसति, कि एसेव विसेसो उदाहु अणोवि अस्थिी, पहुगा, पावीसं तित्थगरा०॥ १२६० ॥ जाहे सामान इयं कतै ताहे चेव आरद्धो उबट्ठवितो साधुपरियाओ य गणिज्जति, पुरिमपच्छिमगाणं न एवं, यादवि सामाइयं कतं तथावि न उड्डाविज्जति, एवं निरतियारो, सातियारी पुण जो पडिसेवणाए मूलं पत्तो सो तेण अतियारेण उवठ्ठाविज्जति, एवमादिविभासा, सचेलो अचेलो य चातुज्जामो पंचज्जामो य ठितो आडिओ य एवमादिविसेसा, इमं पुण पडिक्कमर्ण दोसयं भवति ॥ ६३ ॥ रातियं च, एवमादि, तत्थ गाथा--
पडिकमण दोसयं राइयं च०॥१२६१ ।। दिवसओ देवसीयस्स रातो राइयस्स पक्खिते पक्खितस्स चातुम्मासिते
ERCASACRORE
दीप
अनुक्रम [११-३६]
HARSAE%
... प्रतिक्रमण'स्य दैवसिक आदि षड्भेदाः, प्रतिक्रमण-करणस्य कारणानि
(76)