________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
दीप
अनुक्रम [११-३६]
भाष्यं [२०५-२२७]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3 अध्ययनं [४], मूलं [ सूत्र / ११-३६ ] / [गाथा - १, २], निर्युक्तिः [१२४३-१४१५/१२३१-१४१८], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
॥ ६१ ॥
प्रतिक्रमणाण एसा मुद्धा, अतिक्रिया एसा, तो तं पडिचरति सा य र्णमदं तरन्ती अण्णदा घडगेणं पिंडारसगासं वच्चति, तसिमेगो सुंसु"ध्ययने मारेण गहितो, सो रडति, ताए भण्णति-अच्छि ढोकेहनि, ढोकिते मुक्को, तीए भणिता किं थ कुतिरथेण उत्तिष्णा?, सो खंडिओ तं तो चैव नियत्तो, चितियदिवसे बलि करेति, तस्स य रक्खणवारओ, ताहे तेण भंगति-दिया कागाण बभोरी, रतिं तरस नंमदं । कुतित्थाणि य जाणासि, अच्छीणं ढोंकणाणि य ॥१॥ तीए गातं एतेण दिट्ठामिति तं उचचरति, सो भगति किं उवज्झायस्स पुरतो ?, ताए मारितो पती, पिडियाए छोटूण अडवीए उज्झिउमारद्धा, वाणमंतरीए भिता, अडवीओ भमितुमारद्धा, छुधं न सक्केति अहियासेतुं तं च से कृणवं उबारं गलति, लोगेण हीलिज्जति-पतिमारिता पतिहिंडति, तीए पुणरावची जाता, ताहे सा मणइ ते देह अमो ! पतिमारिताए भिक्खन्ति, मए मंदणुसत्ताए, पती मारितो धेरओ । तरुणगं कंखमाणीए, कुलं शीलं च पुंसितं || १ || || सुचिरेण पाडतं, असि एवं अम्ह पुण अज्जाणं पाएस पडतीए पडिता पेडिता, पव्वहता, एवं गरहितब्वं जं दुच्चिरणं ॥
इदाणिं सोधी, दोसविणासणमित्यर्थः । सावि छव्विहा, तहेब विभासेज्जा, तत्थ दो दिता वत्थदितो अगदितो य। तत्थ वत्यदितो रायगिहे सेणिओ राया, तेण खोमेअचलं निल्लेवस्य समप्पितं, कोमुदिवारो य वट्टति, तेण दोन्ह भज्जाणं अणुचरतेण दिण्णं, सेणिओ अभओ य कोमुदीए पच्छष्णं डिंति, दिडं, तंबोलेण सितं, आगताओ अंबाडिताओ, तेण खारेण सोधिताणि, गोसे आधाविताणि, सन्भावं पुच्छितो, कहितं तुट्टो अहो सिप्पिउनि । एवं साधुणावि सव्वं आलोयणादीहिं सोहेतव्यंति । अगदो जथा हेट्ठा नमोकारे । एवं साधुणावि तद्देव निंदादीपणं अगदेणं भावदोसविसं ओतारेतव्वंति । सव्वत्थ उवणओ जथा
(74)
शुद्धौ वखागदान्तौ
॥ ६१ ॥