________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [0] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [सू.] + गाथा: ||१२||
६०
प्रतिक्रमणा रूवरहि बंधएण दिण्णा, इयरीए धूताए आविद्धा, वत्से पगते ण चेव अल्लियेति, एवं कतिवताणि वरिसाणि गयाणि, कडइत्तएहिं गहायां ध्ययन सामग्गिता, सा भणति- देमिति, जाव दारिया महंती भूता, ताए न सक्कांत अवणेतुं, ताहे ताए कडगाइत्तिया भणिता- अण्णविला
पतिरूपए देमि मुयह, ते गच्छतित्ति किं सक्का हत्था छिदितुं, ताहे भणित-एरिसच्चेव कडए घडावितुं देमो, ताहेवि णेच्छति, तोव | दातव्या, कहं संणवेतब्बा , जथा दारियाए हत्था ण छिज्जति कहं तेसिमुत्तरं दातव्वं , आह-ते भणितव्वा 'अम्हवि तेच्चेव। रूपए देह तो अम्हेवि ते चव कडए देमों। एरिसाणि अक्खाणगाणि कहतीए दिवसे दिवसे राया छम्मासे आणीतो, सवत्तिणीओ से छिद्दाणि मग्गंति, सा य चित्तकरदारिया उबरयं पविसिऊण एक्काणिया चिराणए मणियए चीराणि य अग्गतो कातूण अप्पाणं निंदति-तुम चित्तरदारिया, एताणि ते पितिसंतियाणि वत्थादीणि, इमा सिरी रायसंतिया, अण्णाओ उदितकुलपसूताओ रायधीताओ मोलणं राया तुम अणुक्त्ता तो मा गर्व बहिहिसि, मा य अवरज्झिहिसित्ति, एवं दिवसे दिवसे दार घट्टेऊण करेति, ताहि किहवि णात, रण्णो पादपडिताओ भणंति-मा मारिज्जिहिसि एताए, एसा कमणं करेति, ताहे रण्णा जाणित, सुतं, तुट्ठो, महादेविपट्टो बद्धो । एवं भावनिंदाए साधुणावि अप्पा निंदितव्यो, जथा-जीव! तुमे संसारं हिंडतेण नरयतिरियगतीसु कहाचा
माणुसते सम्मत्तणाणचरिचाणि आसादिताणि जाँस पसाएण सब्बलोए माणणिज्जो पूषणिज्जो य जातो, तो मा गब्बे काहिसि181 बहुस्सुतो एवमादि विमासा, मा य अवरज्झिहिसि, कहमवि अबरद्धेवि परितपिज्जिहिसित्ति।
गरहावि छब्बिहा तहेब,तत्थ पतिमारिया उदाहरण-एगो मरुयओं थेरो अझावओ, तस्स भज्जा तरुणी, सा बलिवइसदेवं करेंती भणति- अहं कागाणं बीहेमित्ति, ततो उवज्झायानउत्ता चट्टा दिवसे दिवसे धणुगहत्था रक्खंति, तत्थेगो चढो चिति
दीप
अनुक्रम [११-३६]
(73)