________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणासो चित्तेति,तातियो मम पिता,तेण चित्तसभ चिनेतेणं पुवविढचपि बहुं निढवित, संपति जो वा सो वा आहारो, सोय सीतलो निन्दायां ध्ययन लाकेरिसो होहिति? तो आणिते सरीरचिताए जाति, चउत्थो तुम, कह , सब्बोदि ताव चिंतत्ति-कतो एत्थ मोरपिच्छ, जदिविलचित्रकर आणितेल्लग होज्जा तोचि ताव दिडीए सुछ निज्झाइज्जति, सो भणति-सच्चगं मुक्खा, राया गतो, पिता से जिमितो, सावि
दारिका ॥५८॥
सघरं गता,रायाए बरगा पेसिता, तीए मातापितं भणितं- दोहीति, भष्णइ य- अम्हे दरिदाणि, किह रण्णा सपरिजणस्स पूर्व काहामो ?, ताहे दव्यं से रण्णा दिण्ण, तेहिदि दिण्णा । दासी अणाए सिक्खाविता-मम रायाणगं च संबाधंती अक्खाणगं पुच्छेज्जासित्ति, जाहेराया सोतुकामा ताहे दासी भणति-सामिाण! राया पवति, किंचि अक्खाणर्ग कहहि । भणति- कहमि, एगस्स धूता अलंयणिज्जाणं तिण्हं बरगाणं मातिभातिपितीहि दिण्णा जाव निव्वहणाणि आगताणि,सा रति अहिणा खइता मता, एगोलू | तीए समं चितं विलग्गो, एगो अणसणं पयट्ठो, एगण देवो आराधितो, तेण से संजीवणो मंतो दियो, उज्जीविता चिता, प्रतिण्णिवि उवहिता, फस्स दातब्बा , किं सक्का- एक्का दोण्हं तिण्हं वा दातुं, तो अक्खाहत्ति, भणति-निदाइयामित्ति सुवामि,
कल्लं कहेहामि, तस्स अक्खाणगस्स कोतुहलेणं चितियपि दिवसं तसिवि वारओ आणचो, ताहे सा पुणो पुच्छिता भणति- जेण उज्जिताविता सो से पिता, जेण समं उज्जीविया सो से पितो भाया, जो अणसणगं पविट्ठो तस्स दातब्बत्ति । अणं कहेहि, सा भणति एगस्स राहणो सुवण्णगारा भूमिघरे मणिरयणकउज्जोता अणिगच्छन्ता, अंतउरस्स आभरणगाण घडाविज्जति, एगो भणति- का पुण वेला बद्दति ?, एगी भणति- रत्ती वट्टति, सो कह जाणति जो ण च ण सूरं पेच्छति , सा भणति-निदाइया | TET॥५८ पितियदिणे कहेति- सो रतिं अंधओ तेण जाणति, अणं अक्साहित्ति । भणति- एगो राया, तस्स दुवे चोरा उबढविता, तेण से
दीप
अनुक्रम [११-३६]
(71)