________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
दृष्टान्त'
+ गाथा: ||१२||
प्रतिक्रमणा 8 सीति जाता, तत्थ नवसु मूलवत्यूसु चउदिसि पत्तारि देवताणि-सोमवरुणजमवेसमणाणित्ति, मझे एक्क, एवं पणयालीस
प्रतिध्ययने दादेवता इति, कालहता य दोभि गामेल्लगा आगता तेसिं रक्खगाणं पक्वित्ताणं, नवरि अर्फत दिट्टा, भणिता असिवरगहल्थेहि हाल
चरणाया ॥५४॥ IPादासा । कहिंस्थ पविट्ठा , तत्थ एगो भणति काकडो-को दोसोत्ति इतो ततो पधावितो, सो तेहिं तत्थेव मारितो, वितिजा
प्रासाद्द्र भणति-अयाणतोऽहं पविट्ठो मा में मारेह, जे आणवेहतं करेमित्ति, तेहिं उड्ढेतूण भण्णाति-जदि अण्णतो न अवकमसि तो नवरि
फिट्टिसि, सो भीतो बराओ तेहिं चेव पदेहि पडिनियचो, मुक्को इहलोइयाण भाबी जातो, इतरो जुको, एस दिहतो, अयमत्या. वणओ--जारिसो राया तारिसो तित्थगरो, जथा पासायभूमी तथा अस्संजमो, जथा रक्खगा तथा संसारगाणि भयाणि, जथा ते
गागेल्लगा तथा पबहतगा, जो नियत्तो सो आणाए ठितो, इतरे अणाणाए, विणासो संसारो, एवं मावो जत्तो निग्गतो होज्जा शादियादिणा पमादेण ततो पढितव्वं झडत्ति मिच्छादुकडन्ति ।
पडियरणावि छविधा जथा पडिकमणे एवं विभासज्जा । तत्थ पासादउदाहरण-एगस्थ नगरे वाणियओ समिद्धो, तस्स दाआशुट्टितयओ लक्खणजुत्तो पासादो रत्तरतणभरितो, सा भज्ज अप्पाहेतूण गतो देसयचाए, सा अप्पपलग्गा पासादस्स एगमि
देसे खंडिते विणासिते वा भणति-कि एतिल्लगं करेति !, अण्णदा पिप्पलपोतओ जातो, भणति--कि एचिल्लाओ करति ?, वड्डितेण ४सब्बो पासादो भग्गो, वाणितओ आगतो पेच्छति विणहूँ, निन्छूढा, अण्णो पासादो कारितो, अण्णा भज्जा आणीता,मणिता. य- ५४॥
जदि विणस्सति ता ते सच्चेव गतित्ति, गतो, तीए दिहूं मणाग खड, बीसोबएणं सकारावितो, एवं चित्तकम्मे कट्टकम्मे सव्वं तिसम्झं पलोएति,तारिसगं चेव पर अच्छति,आगतो तुडो य,सव्यसामिणी जाता, एस दिहतो, जथा वाणियबो तथा आयरिओ,
RECEREBRAN
दीप
अनुक्रम [११-३६]
(67)