________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणाजथा पासादो तथा संजमो, जथा वाणिगिणी तथा साधू, जो तं सीदावेति उवेक्खति वा सो तथा अणाभागी भवति, एवं सारेति वारणायांध्ययने
जावरापे पायण्डित वहति संठवति य, तेण चारित्तं निम्मलं भवतित्ति ।। 8
विषविकला परिहरणावि छम्विहा तहेब, तत्थ दुद्धकायउदाहरण-एगो कुलपुत्तओ,तस्स दो भगिणीओ अण्णेसु मामेसु, इमरस पीता जाता, भगिणीण पुत्ता जाता, संवलिताणि, दोवि भगिणीओ समं चेव परियाओ आगताओ, सो भणति-दोण्ह अच्छाण कवरं
पितं , वह, पुत्ते पेसेह, जो खयण्णो तस्स देमित्ति, गताओ, पेसविता, दोण्दंवि समा घडगा दिण्णा, जाह गोउलाओ दुई दाणे,त्ति, गता, दुद्धस्स घडगा भरिता, काउडीहिं सम, उच्चालिता, तत्थ दोणि पंथा, एगी परिहारो, सा समो, वितिरे Pउज्जुओ खाणुविसमबहुलो, एगो उज्जुतेण पत्थितो, सो अक्खडितो, भिण्या दोषि घडगा, एगो अनेण भमिचा आगतो, सो
भणति,मए भणित-दुद्धं आणेदिति,न मए भणियं-लहुं वा चिरेण वा एहति, सो धाडितो, इतरस्स दिण्णा । एष दृष्टांतः। एवं चेव | उपसंहारो भाये होति, जथा सो कुलपुचओ तथा तिस्थकरो, जथा सा दारिया तथा सिद्धी, जथा ते दारगा तथा साधू, जथा दुद्धघडगा तथा चरित, जथा पंथा तथा दब्बखेत्तकालभाचा विसमा य समा य, एवं परिहरितवाणि कृत्सिवाणि ठाणाणि, दन्छ । खेत्तं कालो भावो य। वारणावि छविहा तहेव, तत्थ विसभोयणविकल उदाहरण-एगो य राया अण्णस्स रायाणगस्स णगररोहओ जाति, तेणी
॥५५॥ ठारायाणएण पाणियाणि विसेण भाविताणि, सत्थो य आवासावितो, विसकर्य अण्णपाण अदूरागतं जाणिचा णासहालतरण नापीसावित-जो एत्थ पाणितं पियति फलाणि वा खाति सो मरतित्ति, अण्णाउकंठिता उ विरसपाणियाओ अरसाबिरसाणि य|
दीप
अनुक्रम [११-३६]
(68)