________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
[सू.] + गाथा: ||१२||
प्रतिक्रमणाला एवं विबिहेवि पडिक्कमणं होज्जा, तस्स इमाणि एगडियाणि जथा-वंदण चितिकितिकम पूपा विणयो एवमादी, एवं इदवि, प्रतिक्रमण
ध्वदृष्टान्तः ध्ययने पडिकमणं पडियरणा० ॥ १३.३ ॥ १२४५ ॥ पडिक्कमणति वा पडियरणंति वा पडिहरणंति वा बारणति वा णिय-12
नीति वा निंदति वा गरहत्ति वा विसोहित्ति वा,तत्व पडिक्कमणं पुनरावृत्तिः, प्रति प्रति तेष्वर्थेषु अत्यादरात् चरणा पडिचरणा-18 | अकार्यपरिहारः कार्यप्रवृत्तिश्च, परिहरणा चरणप्रमाददोसेहिंतो, आत्मनिवारणा वारणा, असुभभावनियत्तणं नियत्ती, निंदा आत्म-| | संतापः, गर्दा प्राकाश्ये, सोही विसोहणं, एतेसि एगडिताणं इमाणि तु अट्ठ उदाहरणानि--
अदाणे पासादे०॥ १३-४ ॥ १२५४ ।। तत्थ पडिकमणं छविह-नाम ठवणा० दव० खेत्त० काल. भाव०, दो गता,1ळू | दव्यस्स दब्वाण एवमादिकारकवचनयोजना कार्या, दम्बनिमित्तं दब्वभृतो का, पत्तयपोत्थपलिहितं वा, अहवा पासस्थादीण | म पडिकमणं तं दब्बपडिकमणं, खेत्तपडिकमणं खेत्तस्स चर्चा, जमि खिते ठितो पडिक्कमति वण्णेति वा तं खेत्तपडिकमणं, चर्चा ४ है दुविहा-धुर्व अधुर्व, धुर्व जहा भरहेरवएसु खेत्तेसु पुरिमपच्छिमाणं तित्थगराणं तित्थेमु संजताण अवराधो होतु मा वा उभयोकालं|
अवस्स पडिकमियब्वं, अधुर्व सेसाणं तित्थगराणं, कारणजाते पडिकमणं तं अधुर्व, होति वा ण होति वा, एवं बुद्धथा अभिसमीक्ष्य 8 वक्तव्यं । भावपडिकमणं जं संमदसणाइगुणजुत्तस्स पडिकमणति । तत्थ अदाणे उदाहरणं जथा-एगो राया नगरबाहिरियाए | पासादं काउकामो सोहणे तिहिकरणमि सुत्ताणि पाडिताणि रक्खावेति, जदि कोइ पविसेज्जा सो मारेतव्यो, जो नाम न मारेत-18|॥५३ | वओ सो जदि तेहिं चेव पदेहिं अण्णत्तो अणकमेंतो पडिनियत्तति तो णं मुएज्जाह, एवं रक्खावेति, तस्स य वत्थुस्स एकासीति | विभागा, कहं पुण ते ?, चतुरंसं तं वत्थु, तं तिधा छिन्त्र, पुणो तिधा छिन्नं, एवं नवधा होति, एकेक्कं तिधा तेधा छिमं, एक्का
BREAKERA
दीप
अनुक्रम [११-३६]
प्रतिक्रमण' शब्दस्य अष्ट पर्यायाः, तेषाम् व्याख्या एवं कथा:
(66)