________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक [१]
दीप अनुक्रम [१०]
प्रतिक्रमणा इयाणि पडिक्कमणज्झयणं, अथ कोऽस्याभिसंबंधः, सामाइकब्बवस्थितेन यथा पत्तकालं उकित्तणादीणि अवश्यका- प्रतिक्रमणध्ययने तवाणि, एवं क्वचित् स्खलितेन निंदणअपुणकरणादाण अवस्सकातब्वाणीति पडिक्कमणस्सज्झयण भण्णति, तस्स चत्तारि अणु
&ा स्वरूप ॥५२॥
ओगद्दाराणि उवक्कमणादीणि पुथ्वगमेण भाणितवाणि, अत्याधिगारो पुण से खलितस्स निदणा । कमागते नामनिष्फण्णे | | निक्खेबे पडिक्कमणति नाम,प्रतिक्रमणमिति कोऽर्थः१, प्रतीत्युपसर्गः,'क्रमु पादविक्षेपे प्रतीपं क्रमण प्रतिक्रमणं,प्रतिनिवृत्तिरित्यर्थः,
उक्तं च-"स्वस्थानाद्यत्परं स्थानं, प्रमादस्य वशाद् गतः। तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते॥शक्षायोपशमिका| द्वापि,भावादीदायिकं गतः। तत्रापि हि स एवार्थः, प्रतिकूलगमात् स्मृतः।।२॥"प्रति प्रति क्रमणं शुभयोगसु प्रवर्तनमित्यर्थः, उक्तं च-"पति पति पवत्तणं वा सुभेसु जोगेसु मोक्खफलदेमु । निस्सल्लस्स जतिस्सा जं तेणं तं पडिक्कमणं॥१॥"
करणेण य तिविधा या भवति-कर्ता करण कार्य, एवमिहापि प्रतिक्रमका प्रतिक्रांतयं च प्रतिक्रमणेन सूचितं भवति,तत्थ गाथा | ही पडिकमओ परिकमणं पडिकमितव्वं च आणुपुब्बीए । तीते पच्चुप्पण्णे अणागते व कालमि ॥१३-१।।१२४३॥ तत्थ पडिकमओ जीवो पडिक्कमणं भणितनिर्वचनं पडिक्कमितब्ब-खलित, एत्थ गाथा--
जीवो उ पडिक्कमओ०॥ १३-२॥१२४४ ॥ उसद्दो विसेसणे, तेण निंदणादिपरिणओ तदुवउत्तो जीवो पडिक्कमओ।। केसि ?-- असुभाण पावकमजोगाणं स्खलितानामित्यर्थः, जे पुण झाणपसत्था जोगा तेसिन पडिकमो॥ध्य चिंतायां' | ध्यान चित्तं ज्ञानमित्यर्थः, ये ज्ञाने उपयुक्तेन प्रशस्ता योगा निखद्यीभूतास्तेषां न प्रतिक्रमति, तं च पडिक्कमणं तीतकालविसय पच्चुप्पण्णकालविसर्य अणागतकालविसयं होज्जा । तत्थ अतीते निंदणादिपडिक्कमण, सेसे अपुणकरणताए अन्डाणति ।।
अत्र अध्ययनं -४- 'प्रतिक्रमणं' आरभ्यते ... अत्र चतुर्थ-अध्ययने 'प्रतिक्रमण'स्य स्वरुपम् वर्णयते
(65)