________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं २०४] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [१]
MAA
पूणों
दीप
वन्दना
एवं दिवसओ वंदणगविधाणं भणिस । रतिमादिसुवि जेसु ठाणेसु दिवसग्गहणं तस्थ राइगादीवि भाणितव्वा । पादोसिए जान इच्छादयः ध्ययन.. 121पोरिसी न उग्घाडेति ताव देवसिय भण्णति, पुब्वण्हे जाव पोरिसी न उग्घाडेति ताव राइयति । तेणवि आयरिएण उक्ाहुएणं
अंजलिमउलियहत्येण वंजणे पादे य उवउनेणं अब्बग्गमणणं पुण्णाए सरस्सतीए अणुभासितव्यं, जथा तस्स सीसस्स संवेगो भवति, ॥५१॥|| संवेगो नाम मोक्खोत्कंठः । संवेगाओ विपुलं निज्जरा फलंति । अणुगमो गतो।
इयाणिं नया इच्छितब्वा, तत्थ सत्त मूलनया-नेगमसंगमववहारउज्जुसुतसद्दसमभिरूढएवंभूता, ते सव्वेवि दोसु समोतरंति-उचएसे चरणे य, नेगमसंगहववहारा उपदेसनयो, उज्जुसुतसद्दसमभिरूढएवंभूता चरणनयो । तत्र जाणणाणयो ज्ञानोपलब्धिमात्रा, अविशेषितं द्रव्यास्तिक इत्यर्थः, तस्य वंदनाध्ययनस्य सुत्तस्थजाणओ-मोक्खगमणाय भवति--
णातमि गिहितब्वे०॥१०६५-१७१८ ।। जतितत्वं नाम करणीयमिति तस्य पिंडार्थः, अयं अस्थिभावं अस्थीति वदति, नस्थिभाव नत्थीति भणति । परमविसुद्धचरणनयो ब्रूते__ सब्वेसिपि णयाणं ॥ १०६६-१७१९ ।। चरणनयः पर्याय इत्यर्थः, तस्य सर्वनयानुमतस्य चरणनयस्य पिंडार्थोऽयं-चरणसंपन्नः साधुर्मोक्षाय भवतीत्येतन्मतं, को हेतुः, जम्हा जस्स चरितं तस्स नियमा समं नाणं संमं दसणं च भवति, यस्य पुनर्द-15
॥५१॥ निशाने भवतस्तस्य चारित्रं (भजनया) स्यात् , तस्माद् चरणसंपन्नः साधुोधाय सर्वनयानुमतो भवतीति नया: समाप्ताः ॥ |संमत्तं च वंदणज्झयणं । इइ बंदणगझयणचुण्णी संमत्ता ॥
अनुक्रम [१०]
SARKARIER
-
--
अत्र अध्ययनं -३- 'वन्दनं' परिसमाप्तं
(64)