________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं २०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [१]
ध्ययन चूर्णी
॥४९॥
दीप अनुक्रम [१०]
केइ करणिज्जा जोगा तेसिं विराधणा अतिक्क्रमणा तीए सव्वधम्मातिक्कमणाए आसातणाए पडिसिद्धकरणं तीए आसातणाए. इच्छादय: जो मए अतियारी कतो अतियारो नाम अतिक्कमबतिक्कमाणं ततिओ अवराधो, तस्स बमासमणी! पहिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि निंदणगरिहणवोसिरणाणि जथा सामाइते, तदयमर्थ:-मिच्छाभावादिएहिं अण्णेणवि जेण केणइ पगारेण दूसितभावेण कता सन्चकालिया सव्वकरणिज्जजोगीवराधणा तीए जैकिंचि अवरद्धं तं खाममि, तस्स चेव अपुणक्करणताए अब्भुट्ठमित्ति, पडिक्कमामि निंदामि, पच्छातावकरणेण हा दुटु कतं०. गरिहामि परसक्खिग अथारिहपायच्छित्तपडिबज्जणेण, अप्पाणं बोसिरामित्ति तथा मिच्छाभावादीएहिं अण्णण य जेणवि केणचि पगारेण दुसितभावेण है कता सध्यकालियाए पडिसिद्धकरणरूवाए आसातणाए तीए सव्वाए जो मए अतियारो ततिओ अवराधो कतो तपि खामेमि, तस्स पडिक्कमामि यनिंदामि गरिहामि अप्पाणं वोसिरामित्ति। एवं पुणोऽवि इच्छामि खमासमणो तहेव जाव बोसिरामिति ।। एवं सीसेण पदे पदे संवेगमावज्जतेणं नीयागोतखवणढताए अगोत्तस्स य ठाणस्स फलं हितदए कातूण बंदणगं कातयं । |एवं पयस्थो भणितो । पदविग्गहोचि समासपदेसु जाणितब्बो । इदाणि मुत्तफासियनिज्जुत्ती
इच्छा य० ॥ १२-१२२ ।। ।। १२३० ॥ छंदेणऽणुजा ।। १२-१३३ ।। १२३१ ।। तत्थ इच्छा य छबिहा, दो गताओ, दबिच्छा जो जं दव्वं सचितं वा ३ इच्छति, खेत्तिच्छा-खेत्तं जो जं इच्छति भरहादि, कालिच्छा जो जं कालं इच्छति, जथा है।
'रयणिमहिसारियाओ चोरा परदारिया व इच्छति। तालायरा सुभिक्खं बहुधन्ना केइ दुभिक्खं ॥१था भाविच्छा२ तपसत्था अपसत्था य, पसत्था पाणादीणि इच्छति, अप्पसत्था अण्णाणादीणि इच्छति, एत्थ पसस्थिच्छाए अधिगारो, सेसपदाणि
BARABAR ॐ55
... अत्र सूत्र-स्पर्शिक नियुक्ति: प्रस्तूयते
(62)