________________
आगम
(४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं २०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक [१]
ॐॐ
9
KAR
दीप अनुक्रम [१०]
वन्दना-13 पादेसु पडितो-जं किंचि अवरई खामेतकामो भणति- खामेमि खमासमणो ! देवसिय बतिक्कम, बतिक्कमो नाम अति- चन्दनध्ययन | क्कमस्स बीओ अवराधो, सो य बतिक्कमो जे अवस्स कराणिज्जा जोगा विराधिता तत्थ भवतित्ति आवस्सियाए गहणं, दिवसे |
सूत्राः चूर्णी
भवो देवसिओ, देवसियग्गहणेण राइयोबि गहितो, ताहे आयरिओ भणति- अहमपि खामेमि तुमे, पच्छा एगनिक्खमण निक्खम||मति । सीसो ताहे भणति- पडिक्कमामि खमासमणाणं देवसियाए आसातणाए तेत्तीसण्णतराए जं किंचि इचादि, है पडिक्कमामि नाम अपुणक्करणताए अन्भुट्ठमि, अहारिहं पायच्छित्तं पडिवज्जामि खमासमण, देवसियगहणं तहेब । आसा
वणा तेत्तीस, जथा दसासु, तेत्तीसाए अण्णतराए, सब्बाओ न राईदिए संभवंति तेण अण्णतरग्गहणं, एक्का वा दो वा कता | होज्जा, जंकिंचि अवरद्धं तत्, किमुक्तं ?- खमासमणा ! देवसिओ जो वतिक्कमावराधो आवस्सिगाविसयो तं खामेमि, अपुणक्क| रणताए य अन्मुढेमि, अथारिहं पायच्छित्तं पढिवज्जामि, तथा खमासमणाण देवसियाए आसातणाए तेत्तीसअण्णतराए ज किंचि अवरळू तंपि खामीम, अपुणक्करणताए अन्भुढेमि, अहारिहं पायच्छित्तं पडिवज्जामि इतियावत् , एगो किच्चाणं अकरणे अवराधो तं खामेमि पडिक्कमामि य, बीओ पडिसिद्धकरणे तंपि खामेति पडिक्कमति य इत्यर्थः, एवं देवसिय खामित, एतेण पुण सर्व सव्वकालियं खामेति किीचीमच्छाए इच्चादिणा, जं किंचिसहो एस्थवि संबज्झति, मिच्छाभावेण कता मिच्छा, मणेण दुडु कता मणदुक्कडा, एवं वइदुक्कडा कायदुक्कडावि, कोषभावेण कतो कोधो, एवं माणो माया लोभो, सय्वकाले भवा
सन्चकालिगी, पक्खिका चातुम्मासिया संवत्सरिया, इह भवे अण्णेसु वा अतीतेसु भवग्गहणेसु सव्वमतीतद्धाकाले, सब्वमि-IM॥४८॥ अच्छोवयारं नाम सम्वेण जेणे केणवि पगारेण दूसितभावेण कता, सव्वधम्माइक्कमणाए धम्मा करणिज्जा जोगा सब्वे जे
AGRAM
(61)