________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं २०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
वन्दना- ध्ययन चूर्णी
[१]
॥४७॥
दीप अनुक्रम [१०]
प्रेतमित्यर्थः । ताहे सीसो भण्णति- अणुजाणह मे मिसोग्गह, एत्थ उग्गही आयरियस्स आतप्पमाणं खेचं, ते आयरिओग्गहो, त बन्दन. अणशुण्णवेत्ता न वकृति पविसेत, तो वंदितुकामोतं अणुण्णायेति, जथा- मम परिमित उम्गहं अणुजाणह, ताहे आयरिओ सूत्राथे: मणति- अणुजाणामि, ताहे सीसो आयरियउग्गहं पत्रिसति । पविसित्ता संम रयहरणं भूमीए ठावेत्तातं निडालं च फुसंतो भणति-
II अहोकायं कायसंफास खमणिज्जो मे किलामो, अप्पकिलताणं यहुसुभेण दिवसो वतिक्कतो, रायणियस्स सफासोवि अणणुण्णवेत्ता ण बट्टति कातुं तो एबमाह- अहोकायं आसृत्य मम कायसंफासं, अणुजाणहत्ति एत्थकि संबज्झति, अहोकायो पादाः, ते हि रयहरणे णिवसित्ता अण्णष्णो कायेण हत्थेहिं फुसिस्सामि, तं च मे अणुजाणहत्ति, भणति यःखमणिज्जो मेला किलामो, 'क्षमूप सहने' सहितन्वो तुन्भेहि किलामो, 'क्लमु ग्लानौ' संफास सति वेदणारूवे, किंच- अप्पकिलंताण बहुसुभेण दिवसो वितिक्कतो, अल्प इति अभावे स्तोके च, अप्पवेदणाणं बहुएण सुभेणं भवतां दिवसो वितिक्कतो?, दिवसो पसत्थो अहो । रत्तादी य तेण दिवसो गहितो, राती पक्खो इञ्चादिवि भाणितव्व, एत्थ आयरिओ भणति-तहत्ति, एसा पडिसुणणा। अब्बा
वाहपुच्छा गता, एवं ता सरीरं पुच्छिते, इदाणि तबसंजमनियमजोगेसु पुच्छति-जत्ता में संजमतवनियमसज्झायआवस्सएहिंग 8 अपरिहाणि, चरणजोगा उस्सप्पतित्ति भणित भवति, ताहे आयरिओ भणति- तुमीप बढ़ती?, जत्तापुच्छा गता। इदाणि ४ & नियमितव्येसु पुच्छति-जयाणिज्जं च मे जवणिज्ज २-ईदियणोइंदिय०, इंदियजयणिज्ज निरुबहताणि वसे य में वइंति इंदि-16।
याणि १, णो खलु कन्जस्स बाधाए वढुंतीत्यर्थः, एवं ता इंदियजबणिज्ज, कोधादीएवि णो मे बाहेति २ । एवं पुच्छति पराएका ट्राभलीए, विणो य कतो भवति, एवं पडिसुणणा । जवाणिज्जपुच्छा गता । इवाणिं अवराधखामणा, ताहे सीसो पुच्छति ||
॥४७॥
(60)