________________
आगम
(४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति : [११११८-१२२९/११०३-१२३०], भाष्यं [२०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक [१]
दीप अनुक्रम
वन्दनाः खेदे च श्राम्यतीति श्रमणः क्षमाप्रधानः श्रवणः क्षमाश्रवणः, चंदनम्-उक्तनिर्वचनं, एवं पगतिपच्चयविभागेण पदस्थो भाणिबिक्यो, ध्ययन | एत्थ पुण भावत्थो भण्णति
तत्थ किर अप्पच्छंदेण [अप्पच्छंदे] अविसए असत्तस्स अविहीए करणं न वट्टतित्ति बंदगो गुरुं बंदितुं उज्जुत्तो उवमाझाओ ॥४६॥
बाहिं ठितो ओणयकायो दोहिवि हत्थेहिं मझे गहितरयहरणो एवमाह-इच्छामि खमासवणो इच्चादि, वंदितुं इच्छामि तुम भो खमासवणो, खमागहणे य मद्दवादयो सूदता, ततो खमादीयो जदिधमो, तप्पहाणो समणो खमासमणो तं आमंतेति, जावणि
जाए निसीहियाए यावणीया नाम जा कणति पयागण कज्जसमत्था, जापूण पयागणविन समत्था सा अजाचनीया, 11 | ताए जापनिज्जाए, काए ?-निसीहियाए, निसीहिनाम सरीरगं वसही थंडिलं च भण्णति, जतो निसीहिता नाम आलयोहा
वसही थोडलं च, सरीरं जीवस्स आलयोति, तथा पडिसिद्धनिसेवणनियत्तस्स किरिया निसीहिया ताए, तत्कोऽर्थः - हे समण|गुणजुत्त ! बंदितुं इच्छामि, कई , विसक्तया तन्वा, कह ?- विपडिसिद्धनिसेहकिरियाए य, अप्परोगं मम सरीरं, पडिसिद्धपावक-| ट्रमो य होतओ तुम वंदितुं इच्छामित्तियावत् , एत्थ बंदितुमित्यावेदनेन अप्पच्छंदता परिहरिता, खमासमणाति अणेण अविसयो|
परिहरियो, जावनिज्जाए निसीहियायानि अणेण शक्तत्त्वं विधीय दरिसिता, सेसपदाणि पुण विधीए विभासितब्वाणित्ति । एस. विसयविभागो । कहिं २ पुण एस्थ उपरमो ?, भण्णति- इच्छामि खमासवणो! वंदितुं जावानिज्जाए निसीहियाए, एस एककोठा &ा फुडचियडसद्धबंजणा उच्चारतबो सम्यविधीए, तत्थ जदि बाधा अस्थि काइतो मणति-अच्छताच, जदितं अक्खाइसच तो
अक्खाति, अह रहस्स तो रहकस्स-चेव कजति, जदि पडिच्छितुकामो ताहे भणति- छंदेणं, छदेणं नाम अभिप्पाएप, ममामि
[१०]
CE
... अथ वंदन-सूत्रस्य व्याख्या वर्णयते
(59)