________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं २०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
बन्दन
प्रत सूत्रांक [१]
वन्दनाध्ययन चूणीं
॥४५॥
दीप अनुक्रम [१०]
60-60%A4%AR
कओ धम्मो को तवो?, उक्तंच- बुझती से अविणीतप्पा कटु सोयगतं जथा संसारसोतेणं, विणीतो पुण सब्बसंपत्तीओ लभति, उक्तंच- 'तथारूवं गं भंते ! समणं वा माहणं वा पन्जुवासेमाणस्स किंफला पज्जुवासणा , गोतमा । सवणकला, एवंस विभासा जह पण्णत्तीए । एवं विणओक्यारो कतो भवति तथा माणस्स भंजणा अडविहस्सवि माणस्स मंजणा कता भवति,गुरुपूया य कता भवतित्ति, तित्थगराणं च आणा,मुतधमो एस गुणवतो पडिवत्तित्ति आवासए भाणतं, एतं च सुतं, तेण सुतधम्मा| राधणा कता भवति, अहवा सुतधम्माराधणा, जतो बंदणपुष्वगं सुतग्गहणं एवमादि, किरिया य कृत्यमेतत् । तं च कतं भवति, अहवा किरिया भविस्सति-एस विणीओत्ति, अहवा किरिया- कमखवणं कतं भवतित्ति, एवमत्थं कीरति कितिकंमति ।
एवं नामनिष्फण्णो गतो, इदाणिं सुत्नालावगनिष्फष्णो निक्खेयो, सो य पत्तलक्खणोऽवि न भग्णति इत्यादि जथा सामाजाइए, मुत्ताणुगगो सुत्न अणुगतब्ब अक्खलितं अमिलितं जाव कितिकम्मपदं वा णोकितिकम्मपदं वा, तत्थ 'संहिता य पदं चेवर | सिलोगो, तत्थ संहिताईच्छामि खमासवणो! सव्वं उच्चारतव्वं, पदमिदाणि-इच्छामित्ति पर्द, खमासमणोति पदं, एवं रंदित जावनिज्जाए निसीधियाए अणुजाणह मे मिउग्गहं निसीहि अहोकायं कायसंफासं खमणिज्जो मे किलामो अप्पकिलताणं बहुसुभेण भे दिवसो वतिक्कतो जत्ता मे जवाणिज्जं च मे खाममि खमासमणो! देवासयं वितिकम आवस्सियाए पडिक्कमामि खमासमणाणं ४ देवसियाए आसायणाए तित्तीसण्णयराए जैकिनिमिच्छाए मणदुक्कड़ाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए । लोभाए सबकालियाए सम्वमिच्छोवयाराए एवं सब्बधम्माइक्कमणाए आसातणाए जो मे अतियारो कतो तस्स खमासमणो।। | पडिस्कमामि निंदामि गरिहामि अप्पाणं वोसिरामिति पदानि । इयाणि पयत्थो, तत्थ 'इषु इच्छायां' 'क्षमूष सहने' 'श्रम तपसि
SES
...अत्र 'वंदन' सूत्र लिखितम्
(58)