________________
आगम
(४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं २०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
चूणौं
[१]
॥४४॥
दीप अनुक्रम [१०]
चन्दना-131न दिट्ठो २३ सिंग नाम सीसे एगेण पासण वंदति, अहवा अण्णेहि साहिं समं संगेण जह वा तह वा वंदति २४ करो नाम बन्दनध्ययन त | एसोवि राणओ करो जह व तह व समाणेतव्यओ,बेट्ठी एसा न निज्जरति मंणति२५ मोयणं नाम न अन्नहा मोक्खो,एतेण पुणला
फलम् | दिण्णण मुच्चामित्ति बंदति २६ आलिद्धमणालिद्धं रयणहरणे य निडाले य किंचि आलमति किंचि नालभति, एत्थ चउभंगो,
सीसे आलिद्धं श्यहरणे आलिद्धं ४, पढमा सुद्धो २७ ऊणं बंजणेहिं आवस्सएहिं वा २८ उत्तरचूलिया नाम एतेहिं बंजणेहिं &ा आवस्सएहि वंदित्ता भणति- मत्थएणं बंदामित्ति २९ मूर्य नाम मृयो वंदति न किंचिवि उच्चारेति ३० महता सद्देण ढङ्करं ले
३१ चुडली नाम चुडलं जथा रयहरणं गहाय बंदति, अहवा दिग्ध हत्थं पसारेति, भणति- बंदामि, अहवा हत्थं भमाडेति, द्र सबे मे बंदामित्ति ३२ । एते बत्तीस दोसा, एतद्दोसविप्पमुक्कं कितिकम कातव्वं । जो एतेसि बत्तीसाए अण्णतरेणं अविसुद्ध । | बंदति सो ताए वेणयिताए निज्जराए अणामामी भवति । जो पुण. बत्तीसदोसपरिसुद्धं ॥ १२२५ ॥ कहं पुण सो एताओ एतं पाविति', भण्णति- आवस्सएम जह जहः ॥१२२६।। दोसा गता । इदाणि कीस कीरतित्ति दारं, तत्थ विणयोवयार० ।। १२२७ ॥ विणयोवयारो कतो भवति, जतो-विणओ *सासणे मूलं०॥१२२८|| विणयस्स पुण इमा णिरुत्तगाथा-जम्हा विणयति कंम, विणयति नाम विविहं नयति विनयति, अणे| गधा विणासयतित्ति जं भणित, किमत्थं ?, चातुरंतमोक्वाय चातुरंतो-चतुग्गतिओ संसारो तस्स मोक्खत्थं, तस्माद्बदन्ति | |॥४४॥
विद्वांसः विणय इति,विलीणसंसारास्तीर्थकरादयः, अहवा विणीयसंसारा विनष्टसंसारा इत्यर्थः,सो सासणे मूलं धम्मस्स,माणित आच-विणयमूलए दुविध धम्मे- अगारे अणगारेति, एस्केको पंचविधो. पाणातिपातादि, जो विणीतो स संजतो, अविणीतस्स।
(57)