________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं २०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक [१]
दीप अनुक्रम [१०]
बन्दना-8ोणाण या करेति, पिंडलओ वा जाहओ बंदति, संञ्यओ उप्पीलणसंपीलणाए वा वंदति ४ टोलगति टोलो जथा उवेत्ता अण्ण-18
14/३२ दोषाः ध्ययन मण्णस्स मूल जाति५ अंकुसो दुविहो, मूले गंडस्स, रयहरणं गहाय भणति-निवेस जा ते वदामि, अहवा दोहिवि हत्थेहि अंकुस का चूणों
जथा गहाये भणति-वंदामि ६ ककछभरिंगियं एक्कं वंदित्ता अण्णस्स मूल रंगतो जाति, ततोवि अण्णस्स-मूलं जाति ७.मच्छु॥४३॥
ब्बत्तं एक वंदितर्ण छाति वितिएण पासेंति परियचति रेचकावर्तेन ८ मणसा पदुह, सो हीणो केणति, ताहे हियएण चितेति-| एतेण एवग्गतेणं बंदाविज्जामि, अण्णां वा किंचि पओसं बहति ९ वेदियाबद्धं नाम तं पंचविहं-उवरि जाणुगाणं हत्थे निवेसितूण बंदति हेट्ठा वा जानकाणं एग वा जाणुं अंतो दोण्डं हत्थाणं करेति उच्छंगे वा हत्थे कातूणं बंदवि १० भयसा भएणं वंदति, मा निच्छुम्भिहामि संघातो कुलाओ गणाओ गच्छाओ खेत्ताओनि ११ भयंतं नाम भयति अम्हाणं अम्हेवि पडिभयामोत्ति १२ मेत्तीए स मम मित्तोत्ति, अहवा मेचि तेण समं काउं मगति १३ गारवा नाम जाणतु ता ममं जहेस साभायारीकसलोचि १४ कारणं नाम सुत्तं वा अत्थं वा बत्थं वा पोस्थगं वा दाहितिचि कज्जनिमित्तं बंदति १४ तेणियं नाम जदिदीसति तो चंदाते, अहवा न दीसति अंधकारो वा ताहे न वंदति१५ पडिणीयं नाम सण्णभृमं पधाइयं वंदति भोत्तुकामं,पढितं वा भणति-भट्ठारया अबस्स वंदितब्बगा १७ रुष्टुं रुटुं नाम रोसिओ केणति तो धमधमेतेण हियएण वंदति १८ तज्जितं नाम भणति-अम्हे तुर्म बंदामो, तुमं पुण न वाहिज्जसि न वा पसीदास जथा थूभो, अंगुलिमादीहिं वा तज्जेंतो वंदति १९ सहं नाम हहस-M॥४३ मत्थो निद्धम्मलेण रज्जुगोजं करेति, संघसं करोतीत्यर्थः २० हीलितं नमेमि वायगा वंदितुं गणी महत्तरगा जेनुज्ज एवमादि| २१ पलिकुंचितं नाम बंदतो देसरायजणपदविकहाओ करेति २२ दिद्वमदिह नाम एवं सिग्ध वंदति जथा केमाह दिडो केणइ
65555
(56)