________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं [२०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
बन्दना- ध्ययन चूणों
अवनामाधाः
॥४२॥
दीप अनुक्रम [१०]
दुओणतं जाए वेलाए पढम वंदति जाहे य निफेडितूणं पुणो वंदति, जहाजाते सामण्णे जोणिणिक्खमणे य, सामण्ण रयहरण 31 मुहपोत्तिया चोलपट्टो य,जोणिणिक्खमणे अंजलिं सीसे कातूण णीति । चारसावत्तं पढम छ आवत्ता निक्खीमतुं पबिहेवि छ, अहो-ल कायादी तिनि तिनि,एते बारस,एताणि अन्तरदाराणि,दोण्णिवि कति ओणयति एतेण सइताणि । कतिसरंति, चतुसिर,पढम दोणि निक्खंतस्स, बितियाए परिवाडीए दोष्णि, एताणि चत्वारि सिराणि । तिगुतं मग वंदणे मणो बायाए वंजणागि अक्खडे वा४ कारणं काझ्या आवत्तातो न विराहेति । दो पवेसा-पढमो इच्छामि खमासमणो०,आवस्सियाए पडिकतो जं उग्गहं पविसतिल सीसा वितिओ। एगनिक्खमण आचस्सियाएचि । कतिआवस्सगसुद्धंति, पणुवीसं आवस्सगाणि अवस्स कातवाणि, कितिकमे ओणामा दोणि २ अहाजातं ३ आवत्ता वारस १५ चत्वारि सिरा १९ विगु २२ दो पवेसा २४ एग निक्खमणं २५॥ कितिकमपि करें० ॥१२१७ । जदिवि अबा किरिया आओएति तहवि तप्पच्चतियाए निज्जराए अणाभागी भवति जो पण-14 वीसाए आवस्सयाणं अण्णतरं विराहेति, को दिढतो?, जहा विज्जाए एगपि बिहाणं फिति नो सिज्झति, एवं इह चितिकम जोन विराधेति तस्स विपुलं निज्जराफलं, एतं आवस्सगसुद्ध कितिकम जो करेति सो व्वाण पावति, जथा सीतलो, विमाणवास, जथा सावगा अणेगा विमाणवासं वत्ति, अरईतत्तणं वा गणहरतणं वा चकवाट्टित्तणं वा एवमादिए सुद्धकारी भवति ।
__कतिदोसविप्पमुक्कन्ति दारं, बत्तीसं दोसा, अणाढियं ॥१२१९॥ मच्छुव्वतं०॥ १२२०॥ तेणियं०॥ १२२१४ & दिमदिटुं॥१२२२॥ मूयं ॥१२२३।। अणाढियं नाम अणादरेण वंदति १ थद्धं अहण्ई अण्णतरेण मचोरपविद्धं वंदणगंट
देतओ चेव उद्देत्ता णासति३ परिपिंडितं, भणति-एतं मे सन्चस्स चेव कालप्पगतस्स बंदणम,अहवा न वोच्छिण्णो आवते पंज
।
553
॥४२॥
... वंदन-विषये ३२ दोषाणां वर्णनं क्रियते
(55)