________________
आगम
(४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं २०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [१]
चूणों
दीप अनुक्रम [१०]
वन्दना-13 मा वारहित्ति, तो वंदावेति । जदि पुण पति तो सवाणिवि बंदाविज्जति जतणाए, किमिति !, सुतं भट्टारंगं बंदिज्जातत्ति,वन्यावन्धध्ययन इहरहा णाणविणओ विराहितो भवति, एते दिट्ठा जे न कारेतव्वा,नवरं कारणे उद्देसादीए कारवेतन्वा,अहवा धम्मसद्धिया भणज्जा-पा
अम्हे बंदामो, ताहे बंदाविज्ज, जे पुण अण्णे साधुणो ते कारयेतब्बा, तेहि य एवंचिहहिं होतब्ध॥४॥18 पंचमहब्बत० ॥१२०९।। पंचहिं महच्चएहिं जुत्तो अणलसो-ण परितमति अहमयट्ठाणवज्जितमतीओ, संविग्गो दब्बे मिगो
भावे संविग्गो सव्वतो अवज्जस्स बीहेति, उक्तं च--मृगा यथा मृत्युभयस्य भीता, उब्धिगवासे न लभंति निद्राम् । एवं बुधा ज्ञानविशपबुद्धाः, संसारभीता न कभति निद्राम् ।। १॥ नीयागोतादिस्स कंमस्स निज्जरट्ठी य, एरिसो कितिकमकरो भवति ।। | काहेत्ति दारं । काहे कातव्वं काधे न कातव्यं, इहं ताव न कातव्यंहै। वक्खित्तः ॥ १२१० ।। ववित्तं पोल्लादीहिं सुत्तत्थचिंतणादीहि वा परंमुहं पमत्तयं कोधादिणा पमादेण आहारते 31 अतरादीयं सीतलं पा होज्जा, एवमादि वित्थरतो विभासेज्जा । इह कातवं--
पसंते॥१२११ ।। पसंतो ण आकुलमणो आसणे णिसेज्जाए सुहनिविडो उपसंतो न उ कुद्धो उवाहितो छदेणीत भणति,अणुण्णवणाए दुवे आदेसा,जाणि धुवाणि बंदणमाणि तेसुण संदिसावेति,जाणि कज्जेसु उप्पत्तियाणि तेसु संदिसावति,तो सुई पच्छा होहिति, मेहावी पुन्वभणितो । इदाणि कतिक्खुत्तो कातन्वं दारं, तत्थ नियताणि अनियताणि बंदणाणि भवन्ति, ॥४० | अतो उभयवाणाणि दारगाथाए दंसेति
पडिकमणे सज्झाए ॥ १२१२ ।। तत्थ नियमा चोहसखुचो, उप्पत्तियाणि बहुधावि होज्जा, पुब्बसंझाए चत्तारि पडि
FACLEASCA6%
... वंदन-संख्या दर्शयते
(53)