________________
आगम
(४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं [२०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक [१]
दीप अनुक्रम
बन्दना-INI बंदिज्जता ते नीसीकता हॉति, एतसिपि अणुमतंति । अहवा अण्णे पव्वतितुकामा तेर्सि मूले न पव्ययंति पासस्थत्ति, संविग्गेहि बन्धवन्दक
वैदिज्जमाणे दटुं तत्थ पच्चयंति,एवमादिणा उवहिता भवति,तो न केवलं तेसिं मत्थए, तववि अणुमती होज्जा, जे पुण विपरीता विचार: चूर्णी
संविग्गा तेसु कितिकम पसंसा य निज्जरहाए, जेण जे जे विरविठाणा ते ते अणुमता होति । नीतावासत्ति गतं ।। एते पास॥३॥ स्थादी पसंगेण भणिता, एते सव्वे किल न बंदेज्जा, जे पसत्थगुणेहिं वइंति ते वंदितव्वा, इमे य ते संगहतो
आयरिय उवमझाए॥ १२०७ ।। एते विभासितबा। तत्थ आयरिया बंदेयवा सेबेहिवि, जदिवि ओमरायणिया। पच्चक्खाणालोयणादिसतमि पंदिते इमेऽवि अतिसेसतिति तेवि वंदितव्या, पच्छा उवज्झाओ ओमराइणिओवि, पवित्नीविदा पवत्तयतीति, सीदंत थेरो थिरीकरोतीति सामायारीए,पच्छा ओमोवि गणावच्छेदिओ सो गच्छरस वत्थपातादीहिं उवग्गह करेति, एते किर ओमावि वंदिज्जति, एसो एतेसि आदेसो । अण्णे पुण भणति- अण्णोवि जो तथाविहो रायणिओ सो पंदितव्यो, रायणिओ नाम जो दसणणाणचरणसाधणेसु सुट्ठ पयतो, एतेसि कितिकम णो इहलोगट्ठताए वंदेज्जा नो परलोगट्ठताए नो कित्तिवष्णसहसिलोगट्ठताए, नण्णस्थ निज्जरदुताए,बिससओ नीयागोकमक्खवणढताए अट्ठविहंपि माणं निहाणिऊणं । कस्सचि गतं।
इदाणिं केणति दारं । एतेहिं को कितिकम कारखेतव्यो, ताव तत्थ उस्सग्गतो इमे ण कारवेज्जा, मातरं०॥१२०८॥ किंनिमित्त लोएपि गरहितं,ताणं च विप्परिणामो होज्जा, पुयि अम्ह एतस्स पुज्जाणि आसि.इदाणिं अवमाणेति,(अब)माणो य ॥३९॥ तेसिं जथा पुत्तो वंदावति, देवताणि अम्हे एतस्सत्ति, एवमादि । एवं पिता जेट्ठभाता, रायणियाचि । एताणि य पवतिगाणिक गहिताणि, सङ्केसु का पुच्छा, ताणि वंदति चेव, जदि पुण ताणिवि भणेजा- अम्हे तुमे विणयमूलाओ धम्माओ फेडिता होमो
SEASE
[१०]
---
वंद्य- वंदकस्य विचारणा क्रियते
(52)