________________
आगम
(४०)
प्रत
सूत्रांक
[2]
दीप
अनुक्रम
[१०]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 3
भाष्यं [२०४ ]
अध्ययन [ ३ ],
मूलं [१] / [गाथा-], निर्युक्ति: [११११८-१२२९/११०३-१२३०],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
वन्दना
ध्ययन
चूण
॥ ३६ ॥
जथा विण्डुणा मधुरासमणगेण वा कतं, अण्णं वा किंचि आलंयेति, अहवा अज्जवइरसामी कि अजाणओ ?, तो दव्वत्थओ भट्टारगाणं कओ, तो अपि करेमि, नत्थि एत्थ दोसो । एवमादीणि अभिगिज्झ अकिच्चाणि सेवंति, ताणि पुण पुप्फाणि अग्गिवरे पुष्वक्खताणि धूवेण य अचित्तीकताणि अण्णाणि य कारणाणि न गणंति, ताहे ते भणंति-अज्जो! चेहयकुलगणसंघे आयरियाणं च पवयण सुते य । सव्र्व्वसुवि तेण कतं तवसंजममुज्जमंत्रेण ॥ १ ॥
अष्णो पुण अज्जिताहिं भत्तपाणं आणीत लएति, सो भण्णति- अज्जो ! न वट्टति, भगति को दोसो, जदि ण बट्टेज्जा तो अणियपुत्ता पुष्फलाए आणिएल्लयं न भुंजतो, तेणेव य भवेणं सिद्धो, तो के अत्थ दोसोति । कहाणगं जोगसंग भ णिहिति। सो भण्णति-जे थेरा जंघाबलपतिहीणा तबस्सी बहुस्सुता ता कज्जं अकज्जं वा जाणंति तुमं किडगाही परिपूणगो जथा, एक्केण असं आचरितं प्रमाणं, जं रिसिसहस्सेहिं अणाचरितं तं गेण्हास असम्भावं, थेरीकरितुं मग्गसि, अप्पाणपि दुहतं करोसि, एकं ता चरसि, बीयं पण्णवेसि असम्भावं । अण्णो रसपडिबद्धो साहूहिं वारिज्जति-ण वहति रसपडिबंधो, रसपरिवज्जणता तवो, सो भणति को दोसो ?, जदि अकप्पो होज्जा तो उद्दारणो रज्जं परिचत्ता ण तं भुजज्जा, तस्स उप्पत्ती- उदाइणो राया पब्वइओ, तस्स भिक्खाहारस्स वाही जातो, सो वेज्जेण भणितो-दक्षिणा भुंजाहिं, सो किर भट्टारओ वतियाए पत्थितो, अण्णदा तं नगरं गतो वितिभयं तस्स भाइणेज्जो केसी तेणं चैव रज्जे ठवितओ, सो कुमारामच्चेहिं भण्णति- एस परिसहपराजितो आगतो, रज्जं मग्गति, देमि, ते भगति न एस रायधम्मोति बुग्गार्हेति, सुचिरेण पडिस्सुतं किं कज्जतु है, बिसं से दिज्जउ, एगाए पसुवालि याए घरे पउत्तं दहिणा समं देहित्ति, सा पदिण्णा, देवताए अवहितं भणिओ य-महारसी ! तुन्भं बिसं दिष्णं, परिहराहि दधि,
(49)
आलम्बनबाद खण्डनं
॥ ३६॥॥