________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं [२०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक [१]
दीप अनुक्रम [१०]
तथा सुसाहुत्ति । काणि पुण थेरेहिं कारणेहिं आसरिताणि असढे हिं जाणि ते आलंबंति ?, भण्णति
आलम्बन ध्ययन 11 नीयावासविहारं०॥ १९८७॥ कण पुण कारणण ते एवं आलंति, उच्यते-जाहेषिय परितंता॥ ११८८॥ तथाहि-01 वाद चूणों
एगो पव्यइओ परिततो भमिउं ताहे एगत्थ अच्छति, अण्ण साधबो भणति-किं अज्जो हदुसमट्ठो अच्छसि , न वरसि, विहराहि, ट्राखण्डन
भणितं च अणियतवासोति, सो भणति- को एस्थ दोसो जदि अच्छिज्जति, जादै दोसो होति तो संगमधेरा ण अच्छंता, ॥३५॥
किह संगमथेरति ?, तेसि उप्पत्ती-कोल्लहरं नगरं संगमधेरा, दुभिक्खणं पब्बइयगा विसज्जिता, ते तं नगरं नवभागे कातूणं जंघायलपरिहीणा विहरति, नगरदेवता य तेसि किर उबसंता, तेसि सीसो दत्तो नाम आहिडओ, चिरेणं कालेणं उदंतवाहओद्र आगतो, सो तेसि पडिस्सयं न पचिट्ठी नियतवासित्ति, भिक्खावेलाए ओगाहित हिंडताणं संकिलिस्सइ, कोंटो सडकुलाई न दावेतित्ति, तेहि नातं, एगत्थ सेट्टिकुले रोइणियाए गहितओ दारगओ, छम्मासा रोपयंतस्स, आयरिएहिं चप्पुडिता फता--मा रोबानि, चाणमंतरीए मुस्को, तेहिं तुढेहिं पडिलाभिता जहिच्छितणं. सो विसज्जितो, एताणि अकुलाणित्ति आयरिया सुचिरं
हिंडितूणं अन्तं पन्तं गहाय आगता, समुदिहा , आवस्सए (भणंति.) आलोएहि, भणति-तुब्भेहिं समं हिंडितो मि, धातीपिंडो ४ ते भुत्तो, भणति-अतिसुहुमाई पेच्छिहित्ति बइठ्ठो, देवताय अड्डरते बासं अंधकारो य विगुरुब्बितो एसो हीलोतीति, आयरिएहिं |
भणितो अतीहित्ति, सो भणति-अंधकारोत्ति, आयरितेहिं अंगुलीए दाइतं, सा पज्जलिता, आउट्टो आलोएति, आयरियावि से ह॥ णवभागे परिकहंति, एवं एस पुढालंचणो ण होति सब्बोसि नितियावासीणं व्यपदेशः । अण्णे चेतियाणि नीसं करेंति, अई चेइयाणि सारमि, णत्थि कोइ सारयेन्तओत्ति,तेण ण उज्जमामि, कुलकजं वा करेमि, एवं गणसंघ० एतेसि चेव वेयावच्चं कातव्वं चेव,
RRENA
३५॥
...नित्यवासे संगमस्थवीरादिनां द्रष्टांतानि
(48)