________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं [२०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक [१]
चूर्णी
०
खण्डनं
दीप अनुक्रम [१०]
बन्दना
सालंयणी पडतो० ॥११८४।। इहालवणं दुविह-दथ्वालंबणं भावालवणं च, दब्बालवणं गड्ढादिसु पवडतेहि आलंबिज्जतिआलम्बनध्ययन ला दव, सपि दुविहं-पुट्ठमपुढं च, अपुढं दुबल कुसप्पयगादि, पुढे बलियं तथाविहं वेल्लिमादि, एवं भावालंबणपि अपुढे जाल वाद
णाणादिउबगारे ण सु? बरति, पुट्टमितर, उक्तं च काहं अछित्ति अदुवा अधीहं, तपोषहाणे उ उज्जमिस्सं । गणं ॥ ३४॥
वणीती अणुसारविस्सं, सालंयसेवी समुवेति मोक्खं ॥ १॥ तदेवं जधा पुट्ठालंबणो पडतोवि अप्पगं दुग्गमे धारेति एवं
पुट्ठालंबणसेवा धारेति जतिं विराहणागहुए पडतं असढमावं । व्यतिरेकमाह-आलंपणहीणो ॥ ११८५ ।। एवं दसतिगतं । Pइदाणिं णीयाबासे य जे दोसेत्ति दारं
जे जत्थ जदा॥११९६ ॥ अयमभिप्राय:-जथा चोरगहितो असमत्थो धाउलिओ विप्पलवति एवं एतेवि चरित्तादीणि असमत्था अणुपालतुं तो जत्थ चेव ठिता तत्थ चेव बितिज्जगं, मग्गं वा इमं पहाणं घोसति, जथा सिणपल्लिं सत्थो पचिट्ठो, अण्णो जणोवि उत्तिण्णो, सीतलासु छाया पाणियाणि पिइत्ता सुहं मुहेण विहरति, अण्णे पुण परिस्संता पविरलासु छायासु जेहिं वा तेहिं वा पाणिएहि पडिबद्धा एगवासे अच्छति, अण्णे य सहावयंति, इह इमं चेव पहाणं, इहवि ते चेय गुणा तत्थवि ते चेव, तत्थ य सत्थे केइ तेसि पडिसुणेति केइ न मुर्गेति, जे सुणेति ते तण्डाछुहातवादियाणं दुक्खाण आभागी जाता, जे
न सुगंति ते खिप्पामेव अद्धाणसीसयं गतुं उदगस्स सीतलस्स छायाणं आभागी जाता, एवं इमे पासस्थादयोऽपि सकलं चरितं & असमत्था अणुपालेतुं तो भणति इमाणि णाणाविधाणि आलंबणाणि गाणदंसणादीणि, किं च-जाणि थेरेहि कारणाणि आसेवि
॥३४॥ याणि असढेहिं ताणि ते आलंचणाणि करेंति, एवं जथा ते पुरिसा सीदति तहा एतालंत्रणा पासस्थादीवि , जथा ते निस्थिण्णा
COMSELSECROP
56-499
(47)