________________
आगम
(४०)
प्रत सूत्रांक
[१]
दीप
अनुक्रम
[१०]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 3
भाष्यं [२०४ ]
अध्ययन [ ३ ],
मूलं [१] / [गाथा-], निर्युक्ति: [११११८-१२२९/११०३-१२३०],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
बन्दना ध्ययन
॥ ३७ ॥
| सो परिहरति, सो रोगो बद्धति, पुणो य जिमिती, पुणो देवताय अवहितं ततियाए बेलाए देवताए बुच्चति, पुणरवि दिष्णंति, तंपि अवहितं सा तस्स पहिंडिता, अण्णदा पमत्ताए देवताए दिण्णं, कालगतो, तस्स य सेज्जातरो कुंभारो सावओ, तंमि कालगए चूर्णो देवताए पंसुवरिसं पाडित, सो सेज्जातरी अवहितो, गाई अन्तरोति, सिणवल्लीए कुंभारपक्खेवं नाम पट्टणं तस्य नामेणं जातं, तत्थ सो अवहितो, तं सव्वं नगरं पंसुणा पेल्लितं, अज्जवि पव्वतो अच्छति । ते एत्थ उदायणं, सो त पासत्थादी भत्तं वा पाणं वा० | ।। ११९७ ।। भतं ओदणादि पाण-मुद्दियपाणगादि भुजंताणं लावलवियं-लोलियाए उबवेयं असुद्धं विगतिमिस्सादि, तथा च अकारणे पडिसिद्धो चैव विगतिपरिभोगो, उक्तं च विगई विगती भीओ विगतगतं जो य भुंजए साह। बिगती विगतिसहावा विगतिं विगती बला नेइ || १|| तो केणति साहुणा चोदिता वज्जपडिच्छित्ता ओदायणं ववदिसंति, अहवा जे वज्जेण पडिच्छादिता ते एवं ववदिसंति-ते भति, वेणं वाधितेणं सेवितं तुमं किं वाहितो?, ते चैव पुष्वभणिता दोसा एत्थावि, किं च-तुमं नवि मासं मासं अच्छास, जदि तं आलंबसि तो सणकुमारं किं न आलंबसि, एवं नीयावासादिसु मंदधम्मा संगमरादीणि आलंबणाणि आलंचिऊण सीयंति, अण्णे पुण सुत्तस्थादीणि अधिकृत्य सीदंति । तथा च
सुत्तस्थ बालबुड्ढे असह दव्वादिआवतीओ या । निस्साण (ग्रं. १४०००) पदं काउं संथरमाणा विसीदति ॥ ११९० सुतं जथा- अहं पठामि ताव किं मम अण्णेण १, एवं अत्थं, एवं बालचं, बालो अहं, बालो वा मम परिवारो तं ताव पालेमि, एवं बुड्डा, असहू वा अहं, असहू वा मम परिवारो, एवं दव्वावदा दुल्लभमिदं दब्यं, खेत्तावदा खिलतं खर्च, कालावती दुम्भिक्खादि, भावावदी गिलाणोऽहं एवमादी मिस्सापदं का संथरमाणावि जदिवि तथायि संथरंति तोचि केई मंदधम्मा विसीदति अप्प
(50)
आलम्बनवाद खण्डनं
॥ ३७ ॥