________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं [२०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक [१]
चूणों
दीप अनुक्रम [१०]
वन्दना
&न लक्खिज्जति तहवि आगमोवयोगतो पयत्तो सुद्धो चेव, तम्हा आगमोवउत्तेहिं पयत्तेहिं सब्वमट्ठाणमणुसीलणीयंति एस दर्शनपक्ष
कप्पो अम्हति, जे पुण जदिच्छालभ गहाय अण्णसि सत्ताण संसारं नित्थरितुकामाणं उम्मग्गं देसयति तत्थ गाथा-।। १२-५३ ॥ ध्ययन
खण्डनं ॥११६४ ॥ उम्मग्गदेसणाए करणं- अणुहाणं णासेंति जिणवरिंदाणं, संमत अपणो असि चतं वायणं ते वावष्णदसणा,
जेण ते करणं न सहईति, मोक्खे य विज्जाए करणेण य भणितो, अण्णेसिं च मिच्छतुप्पायणणं एवमादिएहिं कारणदि वावष्ण॥३१॥ दसणा, खलुसद्दा जदिवि केई निच्छयविधीए अबावण्णदसणा तहावि वावण्णदंसणा इव दब्बा, ते य द?पि न लम्भा, किमंग
ठा पूण संवासो सभाजणो संथवा या हुसहो अविसहरथा, सा य ववहितसंबंधो दरिसितो यय, न लब्भा नाम न कप्पतीति। णाणेत्ति गतं ।
इवाणिं दंसणेत्तिदारं, दंसणं गहाय उवट्टितो सीसो,जदि वावष्णदसणा दटुंपि न कप्पति तो जे दंसणिणो ते मम पुज्जतरा, तस्थ चेव घणं लग्गितब्ब, जेण य सम्मचमृलियाणि सव्वाणि ठाणाणि, उक्तं च-द्वारं मूलं प्रतिष्ठासं०|| अतः सम्बग्द-13 शनावगाढेन भवितव्यं । एवं च जारिसा आलंघति तान् भणति आयरिओ-धम्मनियत्तमईया ॥१२-६१|| ११६९ ॥ चरित
धम्माओ नियत्तमतीया, परलोगो-निब्याणं तस्स परंमुहा, किनिमित्तं ते एवंविधा, जतो चिसएसु गिद्धा जेण चिसयलोलुयताए से पंचरणकरणं काउमसत्ता,ते य एवंविधा-सपक्खसंधारणत्थं सेणियरायं आलंबणं करेंति,किही-ण सेणिओ आसि तथा बहुम्सुओ• ॥३१॥
॥ ११७० ॥ वृत्तं वंशस्थ । अविय- मोक्खस्स परमं साहणं संमचं चेब, तेण भट्ठण चरित्ताओ०॥ ११७१ ॥चरिचविसुद्धीए दमद्वेण मुठ्ठतरं दस लम्गितच, जेण सिझंति चरणरहिता दंसणरहिता ण सिझंतित्ति । एत्थ आयरिया भणंति
253 30-
4304
... दर्शनपक्षस्य खंडनं
(44)