________________
आगम
(४०)
प्रत
सूत्रांक
[2]
दीप
अनुक्रम
[१०]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 3
भाष्यं [२०४ ]
अध्ययन [ ३ ],
मूलं [१] / [गाथा-], निर्युक्ति: [११११८-१२२९/११०३-१२३०],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
चन्दना
ध्ययन
चूण
॥ ३२ ॥
नाणचरणरहितेणं दंसणेणं मोक्खो न भवति, जथा
जह तिक्खरुवि० || २२ प्र. । इय नाण० ॥ २३ प्र ॥ जंच भणसि न सेणिओ आसि तदा बहुस्सुओ न यावि पण्णत्तधरो न वायगो तेणं चैव (नरगं गतो, जहा ) बोराणि, जथा एगो भाइणेज्जस्स घरं गतो पाहुणओ, तेण तस्स बोरचुण्णो दिण्णो, भणति-माम मए अइसमें करिसणं न कतं, पच्छा सो भणति -भाइणेज्जातो चैव बोराणि । एवं सिस्ता जेणेव सेणिओ | अबहुस्सओ तेण चैव नरगं गतो, तथा च--दसारसीहस्स य सेणियस्स वृत्तं उपेन्द्रवज्जा ( ११७२ ) दसारसीहो कण्हवासुदेवो, सेणिओ उ पसेणइसुतो, पेढालपुत्तो सच्चती, एतेसिं अणुत्तरा खाइयदंसणसंपदा तदावि चरित्रेण विणा अधरं गतिंनरकगतिं गता । अण्णं च सत्याओधि गतीओ० | ११७३ ।। जदि चरणरहिता सिज्झता दंसणनाणेहिं चैव तो तब बुद्धीए नेरतिया तिरियावि देवावि अकंमभूमिगावि सिज्झेज्जा, जतो णाणदंसणा तत्थवि अस्थि, न य सिज्यंति तेण दंसणं चेव असाहगं, अविय-मिच्छद्दिडीयावि अनंतरागता मणुस्सेसु उबवण्णा चरणगुणेण केह सिज्झति, तो को व तब दंसणे असग्गहो ?, जं तुमं भणसि दंसणं घणं परिषेत्सव्वंति ?, किं च चरिचे ठितेण दंसणं घणं गहितं चैव भवति । जतो-संमत्तं अचरित्तरस होज्ज भयणाए नियमसो नस्थि । जो पुण चरितजुत्तो तस्स हि नियमेण संमत्तं ॥ ११७४ ।। जो पुण चरितं कातुमसमत्थो तस्स ताव दंसणपक्खोव भवतु, जतो-
दंसणपक्खो सावग चरित्त भट्टे य मंदधम्मे य० ॥ ११७७ ।। सावओ न सकेति विसयगिद्धो पच्चतुं, सो भणति - दंसणंपि ता मे होतुति तस्स स पक्खो, चरितभट्टे वा एवं चेत्र, मंदधम्मे वा जो गहितं भंजति, जो पुण चरितं कातुं सत्तो
(45)
दर्शनपक्ष खण्डनं
॥ ३२ ॥