________________
आगम
(४०)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[१०]
भाग-5 "आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3 मूलं [१] / [गाथा-], निर्युक्तिः [११११८-१२२९२ / ११०३-१२३० ],
यं [२०]
अध्ययनं (31.
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
वन्दनाध्ययन
चूर्ण
॥ ३० ॥
घोऽभूत्, पच्छावतीए अज्झष्पसुद्धीतो मोक्खो जातो, तस्सवि तं वज्झकरणं गुणकरणं न जातं किं तु अज्झष्पविसुद्धी, अतो बाहिरकरणमणेगतियंति किमणेति । एवं वबहारविधिमवियाणगं चोदगमवगच्छिऊण एसंमि पक्खे अपायसंदेसथमन्मं पण्णविंति गुरुबो, जहा वच्छं । एते पत्तेयबुद्धा, तेसि कदाइ एवं लाभो, सोडावेय पुन्वभवे उभयसंपदाए पचपुच्बो, तेण चैव भण्णति, आहच्चभावकहणे करणं णासेंति जिणबरिंदाणं । सम्भावमयाणंता पंचहिं ठाणेहिं पासत्था ।११६३ ॥ आहच्चभावो नाम कादाचित्कः पत्तेयबुद्धलाभादी तस्स कहणे सति आगमे तं आलंबितूण केयी करणं- बाहिरमणुडाणं णासेति परिहरतीति भावः य एवं करेंति ते जिणवरिंदाणं सम्भावमयाणता तित्थगराणं जो सम्भावो जथा कत्थति ववहारविहीए पयद्वितव्यं, कत्थय निच्छयकि घीए, कत्थ य उभयविधीए, कत्थ य बाहिरकरणं, एवं अभिंतरकरणे, उभये, एवमादि अनियतपवित्तिनिवृत्तीहिं कज्जीसद्धिचि, न पुण नियतं केणति, एस सन्भावो, तं अयाणंता पंचहि ठाणेहिं णाणायारादीहिं अडवा पाणातिवातादीहिं अहवा पासत्थादीहिं जाणि ठाणाणि तेहिं विषयभूतेहिं चरणं णार्सेति, पासत्था सिद्धिपहस्स पासे ठिता, ते य आहच्चभावं पत्थिता की सिद्दिन्ति, जथा सो बोदो, कोइ बोहो एगाए इट्टगाए अफिडिओ, तत्थ तेण दौणारो दिट्ठे। सो तेणं न लइओ, भणति- अण्णाओवि इट्टग़ाओ अस्थिति सो गतो, सो य अण्णे लइओ, घरं गतो माताए कति सा भणति दुछु ते कतं जं सो न लइओ, सो भणतिकिचिओ आणेमित्ति, बाहिरियाए जन्थ जत्थ इट्टगं पेच्छति तत्थ तत्थ पादे अक्खलिओ अप्पगं पाडेति, सो छोडिपडतो गतो, न य किंचिवि लर्द्ध एवं तुमपि संसारे सुचिरं भमिहिसि, बोहिदीणारं लद्धुं आहच्चभावालवणेण अकरेंतो अण्णे बोधिदीणार अलभतो इत्ययमभिप्रायः, जथा ववहारविधी एसो, तेण पायं आलयादीहिं लक्खिज्जति सुनिहितऽसुविहिता, जदिवि में कत्थई
?
(43)
ज्ञानवाद खण्ड
॥ ३० ॥