________________
आगम
(४०)
प्रत
सूत्रांक
[1]
दीप
अनुक्रम
[१०]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 3
भाष्यं [२०४ ]
अध्ययन [ ३ ],
मूलं [१] / [गाथा-], निर्युक्ति: [११११८-१२२९/११०३-१२३०],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
बन्दना
ध्ययन
चूणां
॥ २९ ॥
जणत्थाणीयं चरणं, जदि चरणं णाणुपालेति तो सपक्खपरपक्वेर्हि निंदिज्जति, जथा सा नडिया, मोक्सोक्खं च न लभति ॥ जया वा जति तरंतो जाणतोऽविय तरितुं० ॥ ११५८ ।। जदि काइयं किरियं न करेति तो बुज्झति, तम्हा दोण्णिवि संपदं लएति, मा णाणं गेण्हाहि एगतेणं । उक्तं च-नाणं पगासयं ॥ पुणो सीसो भणति तुम्मेहिं गुणाधिके बंदणगं उवदिडं, गुणहीणे पुण कंमबंधया, छउमत्थेण य सतिवि लिंगे अभंतरिया भावविशुद्धी ण गज्जति, अयाणतोय गुणाधियं वा वंदावेज्जा गुणहीणपि वा वंदेज्जा, जदि य गुणाधिकं वा वंदावेति न वंदति वा तो पुव्यभणितेहिं दोसेहिं संबज्झति, एवं गुणहीणवंदणेवि, तेण बाउलिया मो कि अम्हेहिं कातव्यं ?, वरं तुहिक्का अच्छामो, अजाणमाणा किं काहामो इत्यभिप्रायः, आयरिया भणतिनायमेकान्तः जथा न चैव नज्जति गुणाहिया गुणहीणा वा, किं तु छउमत्थेणवि णज्जंति, कहीं ?
आलए० ।। ११६० ।। आलयो बसही विहारो मासकप्पादी ठाणं- हरियादिविरहितं चकमण- जुगतरनिरुद्ध दिडी भासा निरवज्जं वेणयियं तथा विणयकमं, आह एतेहिवि न सक्का, जेण उदाइमारगमथुराकोटलगादी केण जाणिता ? जथा एते एतसमायारति, तेण न सक्का जाणितुं भावं ?, किंच यं एतं बाहिभावं करणं एवं अणेगतियं, तो किं इमेणं वंदणगादिवावारणं १, वरं अज्झष्पयमुद्धिं चैत्र पक्खीकरेमो, जतो एतस्सेवायत्ता फलसिद्धि:, तथाहि
भरहो पसण्ण० ।। १२-५१ ।। ११६२ ।। अभंतरं भरहो, जतो तस्त्र बाहिकरणविहूणस्सवि आभरितविभूतिस्स अज्झ प्पविसुद्धीए चैव केवलनाणं उप्पण्णं, तस्स तं बज्झकरणं दोसउप्पादणकरं न जातं बाहिरगं च स्यहरणवंदणगादि गुणकरं ण जातं, बाहिरं उदाहरणं पण्णचंदो, जतो तस्स पगिट्ठबाहिरकरणवतोवि अभिंतरकरणविगलस्स अहे सचमपुढविपायोग्गकम्मचं
(42)
ज्ञानवाद खण्डन
॥ २९ ॥