________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं २०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [१]
दीप अनुक्रम [१०]
संववहार्यः जत्थ उभयमवि अत्थि, एत्थ य रुप्पगत्थाणीया पत्तेयबुद्धा, जदा वा दध्यालिग नस्थिति न कोई तेण पणमति ज्ञानवादध्ययन भणितं च-किह लिंग न पमाणं उप्पपणे केवलंमि जंणाणे । न नमंति जिणं देवा सुविहितणेवत्थपरिहीणं ॥१॥
खुण्डन जदा दवलिंग गहितं ताहे नमिज्जति, टंकत्थाणीया निण्हगा, सच्चगं तेचि रखहरणगोच्छगधारी तथावि मिच्छद्दिट्ठी, जे ॥२८॥
पापासस्थादी तेहिं भगवतो लिंग गहितं,ण पुण सच्चे अणुपातिचि विसमाहतक्खरा,अहवा संबिग्गावि जदा निकारणे चाउसगा हिंडंति 1& एवमादि.तेवि विसमाहतकखरा एवमादि विभासा वेरुलियात गतं प्रसंगण भणितं ।
.इदाणि णाणेत्ति,आह-कि एताहिं सब्बाहिवि तिरिविडाहिं?, जो णाणी तं बंदामि,अण्णे गुणा होतु मा वा, येन ज्ञानपूर्विका । सर्वक्रिया, उक्तंच- जे अण्णाणी कम खवेति बहुयाहि वासकोडीहिं । तं णाणी तिहि गुत्तो खवेति उस्सासमेत्तणं
॥१॥ जेण य सूर्या जथा समुत्ता ण णस्मती कयवरंमि पडियावि । जीवी तथा ससुत्तो ण नस्सति गतीवि संसारे ।।२।। जेण य-णाणं गेण्हति गाणं गुणेति णाणेण कुणति किच्चाई । भवसंसारसमुई णाणी णाणट्टिओ तरति ३॥ एवं भणिए आयरिओ भणति-लोगेवि णाणेण केवलेण कज्जन साहिज्जति एगंतेण, किमंग पुण लोउत्तरे, जथा
आउज्जणकुसला णट्टिया ॥११५६ ।। जथा पट्टिया सा वीणाइयाउज्जणडेसु तत्थ जाणियावि रंगपरिवारिया जदि न गच्चति न वा भावस्थादोणि दावेति तो कुसलावि ण तं जणं तोसेति, अपि च णिदं खिंसं च सा लभिति, जथा जाणमिाणीवि पेच्छ ण णच्चति, छट्ठासु टुकिया वा, एवमादि, चसहातो लाभमाओ य चुक्कति, एवं लोउत्तरेवि- इय लिंगणाण-ला
सहिओ०॥ ११५७ ।। एवं नट्टियात्थाणिओ समणो, आउज्जादित्थाणीयं बाहिरगं लिंगादि, नसुत्तत्थाणीयं णाण, जोग -
NERAS
... ज्ञानपक्षस्य खंडनं
(41)