________________
आगम
(४०)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम [१०]
भाग-5 "आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3 मूलं [१] / [गाथा-1, निर्युक्तिः [११११८-१२२९२ / ११०३-१२३० ],
यं [२०]
अध्ययनं (31.
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
वन्दना
ध्ययन
चूणी
॥ २७ ॥
पण भिज्जति लट्ठगं चित्तमं वण्णगादि वत्ति, णणु जदि एवं तो संता साधुगुणा जे ते पासत्यादिसु अध्यात्मना आलंबिऊण पण मज्जओ को दोसो १, उच्यते, पडिमासु सावज्जा किरिया नन्थि, जतो पडिमाओ न किंचि सावज्जं चिट्ठति, ततः महारमार्ग गुणा तासु आरोवितूण बंदिज्जति, एताए य बुद्धीए कम्मबंधो न भवति, निज्जरा चैव भवति, इतरेसु पुण पासत्थादिसु घुबा सावज्जा किरिया तो कहं तत्थ साधुगुणाध्यारोपः सावज्जकिरियाजुत्तेवि य णं बंदमाणस्स समणुष्णाया ते भविस्संति, पासस्थेसु जे दोसा तेहि लग्मिहिसीत्यर्थः । पुणो आह परः
जह सावज्ज० ॥। ११४५ ।। आयरिओ भणति - कामं० ॥। ११४६ ॥ जदिबिय पडिमाओ जथा मुणिगुणसंसरण(कप्प) कारणं लिंग । उभयमवि अत्थि लिंगे णचि पडिमासूमयं अस्थि ।। ११४७ || नियमा जिणेसु उ गुणा पडिमाओ दिस्स जे मणे कुणति । अण्णे अ बियाणंतों के मण्ड मणे गुणे काउं १ ।। ११४८ ॥ जह वेलंबगलिंगं जाणंतस्स नमतो भवति दोसो । निद्वेधसं विणातृण बंदमाणे धुवं दोसो ॥। ११४९ ॥ एवं न लिंगमेचमकारणतो अवयतसावज्जकिरियं नमणीयमिति ठावितं भावलिंगमवि दव्वलिंगरहितमेवं चैव विभासितव्यमिति, भावलिंगगमं तु दब्बलिंग न मणागवि विकणं, इतरत्थ उ विभासेति दर्शयन्नाह -
रुष्पं० ।। ११५० ।। उस्सग्गेणं जहिं दव्वलिंग भावलिंग च अस्थि सो बंदणिज्जो, जथा रूपकं जत्थ सुद्धं टंकं समखरं सो छेको भवति, रुप्पं जत्थ सुद्धं टंकं विसमाहतक्खरं सोबि रूवओ व छेओ न भवति, रुप्पं जत्थ असुद्धं टंक सुद्धं सोबि सुतरां छेओ न भवति, रुप्पं जत्थ असुद्ध कंपि अमुद्धं सोऽधि सुतरां छेदो न भवति, किं तु जत्थ दोण्णिवि सुद्धाणि सो छेओ, एवं सो
(40)
द्रव्यभावलिंगे
॥ २७ ॥