________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं २०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक [१]
विचार:
दीप अनुक्रम [१०]
वन्दना-13 हत्था या उस्सविति, सीसेण वा पइसेसित्ति, संपुच्छणं किहं स्येवं भौति,एताणि वाहिएताणि चव अंतोवि करेज्जा,उल्लावसध्ययन लालावे, सद्धिं वा अच्छेज्जावि, तत्थ छोभवंदणगंवा देज्जा अणाढाए आरभर्ड, सो वा संविग्गो अ,सो जाणति ताहे परिसुद्धपि चूर्णी
दिज्जति, पुण बंदिज्जति एवं भडारगाणं गुणे पूर्यतेणं, तत्थ पुण किं आलवणं कातव्व॥ २६॥
परियायः॥ ११५० ॥ परियाओ दीहो भचेरस पुवंति, परिसा वा से विणीतादी, एसो जदिवि न लइओ, परिसं ताजाणति कुलगणसंघकज्जाणि आयत्ताणि, आघवओ जदिन वंदिहामि तो लोगो सण्णति मुतिहितित्ति । अपि च प्रावचनी
धम्मकधी' श्लोकः ।तमि वा खेते तस्स गुणेण अच्छिज्जति, ओमोदरीयादीए वा काले पडितप्पति, आगमो वा से अस्थि जथा मम(संम)सिवायगस्स तं जुगमासज्ज,एवमादि कारणजातं पडच्च ज जस्स अरिहं तं जांग बाबार कुज्जा,अहया कारणजात नाम पढिउकामा वा, तेण सतणाणभत्तिए बंदिज्जति । अह पूण पत्तकालाणिवि एताणि वायादीणि ण पउँजति तो इमे दोसा
एताणि अकुब्धंतो०॥ ११४१ ।। जतिन कुब्बति तो पवयणभत्ती न कता होति, ततो जे अभत्तिमन्तेहितो दोसा ते सो लाकरेज्जा रुट्ठो, जथा अजवालगवायगेणं बंधाविता साधू, जे य सो अभत्तिमतो दोसे काहिति तेण सयं चेव कता भवंति, एसा। Pणाहव्वविही, जस्स जं जोग तस्स तं कातय्वं । एत्थ सीसो आह-कोचि एत्तिय जाणिति ?, किं ताव तेहिं सव्वेहिवि ? जो होइ। ४सो होउ, आतविसुद्धिए णमन्तस्स निज्जरा फलं होइ, विवरीए न होति. जथा तित्थगरस्स जे तित्थयरगुणा पडिमास० &।। ११४२ ।। लिंग जिणपणतं० ।। ११४३ ।। आयरिओ भणति-अप्पणममति । बंदणगे न जाणासि, यतो संता तिस्थयर
गुणा॥११४४॥जे तित्थगरे संता गुणा आसी ते तित्थगरपडिमास अध्यात्मना आलंपिऊण पणमिति, न पूण तत्थ |
SIRSA%
ॐARBA
॥२६॥
(39)