________________
आगम
(४०)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम
[१०]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 3
भाष्यं [२०४ ]
अध्ययन [ ३ ],
मूलं [१] / [गाथा-], निर्युक्ति: [११११८-१२२९/११०३-१२३०],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
बन्दनाध्ययन
चूर्णी
॥ २५ ॥
नासति । तथा-गवासनानां स गिरः शृणोति अहं च राजन् ! मुनिपुंगवानाम् । प्रत्यक्षमेतद्भवतापि दृष्टं, संसर्गजा दोषगुणा. भवन्ति ॥ १ ॥ तथा हन्दि समुदमुपगतं उदगं लवणत्तणमुवेति हन्दीति उपप्रदर्शनार्थः । सीसो आह-दुविष्णेयो सुविहितदुविहितभावो, अहं च छउमत्थो, सव्वण्णूणमेव स विसयो, किं तु लिंग दर्द्ध णमामि तिकरणपरिसुण भावेणत्ति । आयरिओ मणति एवं तुमे लिंगं पमाण कतं, अतः यदि ते लिंग पमाणं तो नाम तुमं निण्हए वंदाहि सब्बे, सीसो भणति--न वंदामि किं कारणं १, जेण ते मिच्छादिट्ठी, जदि निण्डए लिंगी न बंदसि तो तुम अप्पाणं अप्पमाणं करोसि, एवं लिंगमंचस्स वंदणगपचित्तिए अप्पमाणतायां प्रतिपादितायां सत्यामणभिनिविडो चैव सामायारिजिष्णासया सीसो आह
जदि लिंग० | ११३६ ।। जदि लिंगप्पमाणेणं पणमंतस्स य दीसते दोसो निण्हणणं, भावो य निच्छरण ण णज्जति, तो अम्देहिं समणलिंग दणं किं कातव्वंति ?, आयरिया भणति, तत्थ-
अ० | ११३७ || अवं दणं अभुतव्यं, न नज्जति को सो तेण विधाणेण एति, सो य इहइएहिं पारलोइएहि य अतिसएहिं जुतो, सो य आगतो एस तस्स देमिचि, तेण नव्भुट्टितो, तेन दुट्ठरुद्वेण न दिण्णं, जथा सुवण्णभूमिं गता अज्जकालगा पसीसस्स मूल, आसादणा य गुरूणं, तम्हा अब्भुतव्या, किमालवणं किच्चा १, साधुति, अदिव्वे एवं दिवाण जदि अभुड्डाणरहितो अभुट्टिज्जति, इतरो नवि, लिंगी पुण अप्पसुतो वा बहुसुतो वा उस्सग्गेण णन्भुडिज्जति, अववादिण पुण कारण पड़च्च जतणाएं सव्र्व्वपि कीरेज्ज णिद्वेधसस्सावि, तत्थ गाथा
वायाए नमोकारो० ॥ १९३९ ।। पढमं वायाए आलविज्जति अमुगत्ति, सागतंति वा, तथाविहं पड़च्च सहीलं नमो तंति
•••लिंग्मात्रे कर्तव्यता
(38)
लिंगविचार:
।। २५ ।।