________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं २०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक [१]
दीप अनुक्रम [१०]
वन्दना-8 मेवं वक्तुं, यस्मात्तु संसग्गी निनासिका भवत्यविनासिका च ततः प्रतिषिध्यते, अणस्थसंदेहोवि निवित्तीए अंगमित्तिकातुं । किंच-18 कुशीलध्ययन
जे भगवन्तो जिनादयस्तेषां यत्र वा तत्र वापि वसतां नैव दोषा यत् आत्मसमुत्था उत्पद्यन्ते, किंतु तं वेतालेतूण गहितव्वं जाला चूणों IPसहूणं असणं च सवेसामेव वारण अणवस्थपसंगाद् , अदोसवारण च, जथा मरुएणं सेसावि परिचचा पुत्ता एगस्स परिरक्खण
त्यागः २४॥
निमित्तं अणवत्थादिनिवारणत्थं च, एवमिहावि, उक्तं च-"रपणो गिहवतीणं च, रहस्सारक्खियाणि य ॥" सिलोगो । तता यद्यपि सम्बेसि ते दोसा न उप्पति तथावि सव्वेसामेव वारण कत, एवमिहापि वारण, अहबा एक्को न विनट्ठ इति न घेत्तव्य, सिद्धोऽप्यनयो न प्रशंसितव्यः, तस्मात्तैः सह संसगी वर्जनीया इति । पुणो आह- आलावादिमेत्तं संसम्गि जदि करेज्ज ता किं, भण्णति-न कप्पति, यतो
____णगसयभागणवि०॥ ११३० ।। जथारिट्टे कट्ठ वा सिला वा लोहं वा दुपदं वा चतुष्पद चा पडित समाणं लवणीसामवति, तस्स लवणस्स उवरियो अंतो तस्स दन्चस्स हेडिल्ला भाया जो तमि लोणे पतिहितो सो सहस्सतिमो होज्जा अतिरित्तो वा,
एत्तिल्लियाएवि संसग्गीए उपरिमं असंबद्धमवि लोणीभवति अचिरेणं, एवमिहापि, एवं खलु सीलमतो०॥११३२।। सीलमनोवि
होन्तओ ताणं थोवाएवि संसग्गीए णासति संवसणाणुमोदणादीहिं संजमाओ, इहलोगेवि ताण तणएहि दुच्चरिएहिं घेषेज्जा, 8 एसोचि ताण मझेत्ति, आदिग्गहणेण न केवलं लवणागरे, अण्णोऽवि भंडखाइया नाम रसो अस्थिति सुणिज्जति, वत्थ लोहपि
जाप ओगाहिज्जति ताव फाति, ओक्खिप्पंतो जत्तियं अवगाढं तं तत्थेव गहुँ, जचियं न ओगाद तत्तिय अच्छति, अतः एषमा-&िा॥२४॥ | दिसु कारणेसु खणमवि ण खमं काउं० ॥११३३॥ किं पुण चिरओ ?, एवं सीलवान तैमिलितः लहुं चेव भंडखाइयांदिढतेण
(37)