________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं [२०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
संस
सुत्रांक [१]
***%
दीप अनुक्रम [१०]
विष्यनतो युक्तमेवं वक्तुं यथा वैडूयः काचसम्मिश्रः किं न काचीमवति ।, किंतु मयोक्तं तस्स पासस्थादीसंवासेणं णाणदंसणावन्दना-
दयो गुणा परिहार्यति, आदर्शवत् , जथा आदरिसो अपरिसीलणाए सामाए घच्छो मलिणीभवति, या सा रूपदर्शनक्रिया सार ध्ययन चूर्णी
| तत्र परिहायति, तथा नानादीमवीत, एवं मयोक्त-शीलं नश्यति मलिनीभवति, घनमूलोद्वर्तनेन सर्व एव नश्यति, अवो अनुक्तो- त्यागः
पालंभा, किंच- बैडूर्यस्यापि वमणविरेयणउप्पादीहिं छाया कज्जति, आदर्शवत , यो तु कायमणीण मज्झगतो धरिज्जति, उप्पण्णा॥२३॥ दीणि न कीरति. तस्स बण्णरसगंधफरिसादीणो हायति, तम्हा संसग्गीवि विणासिया गुणाण ॥ किंच-विहाणि दवाणि-भावुउगाणि अभावुगाणि य, तस्थ पारादीणि गंधादी हिं अभाविताणि, तहाविहा उ केवलिमा, जे ते मातुन सकिज्जात पासत्थट्ठा
हिं, भावुगं छउमत्थस्स गंधो, सो न सक्कति तदभाविगं गंधता, भाविग.तु पाडलादीहि कवेलुगादी, स्यात् बुद्धिा-जीवदव्बंपि | अभावुगमज्झे भविष्यति, अत उच्यते-(११२७) जीवो अणादिनिहणो पमादभावणभावितो य संसारे सो य मेलणदोहै साणुभावेणं खिप्प भाविज्जतित्ति । एत्थ संसाम्गिविणासे दिट्ठतो
अवस्स य० ॥ ११२८ ।। निवोदएणं कहुयएणं भूमि भाविता, अंचओ तत्थ जातओ, पुणोनि तेसिं परोप्परओ मूला संपलग्गा, तेण संसग्गिदोसणं कडयओ जातो, तम्हा संसग्गी विणासका अपात्रेहिं सह । आह- जदि संसग्गी गुणदोसे पमाणं 8 * ततो निग्गुणोवि गुणवंतेहिं सह मिलितो तारिसो भवतु, न च भवति, जओ सुचिरंपि अच्छ० ॥ ११२९ ॥ नलत्थंभो उच्छु-४॥२३॥
मज्झे परिमलेणं उदएण य मूलेहि य कीस मधुरो ण जायति ?, उच्यते विहितोत्तरमेतत् , भावुगअभावुगाणि य० गाथाए, द्र यतः नलत्थंभो अभावुगो, जो पुण भावुको सो भाविज्जति दोसेहिं वा गुणेहिं बा, जदि हि संसग्गिमविनासिका स्थाचतो युक्त
RARIA
... दोष-गुणानाम् संसर्गत्वं वर्णयते
(36)