________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति : [११११८-१२२९/११०३-१२३०], भाष्यं [२०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [१]
संसगेत्यागः
दीप अनुक्रम [१०]
वन्दना- 13 हाणाणि ससुत्नत्थाणि जाणीत, तत्थ एगो एगाए दासीए सम संपलग्गो, सा मज्ज पिज्जति, इमो य ण पिवति, तीए भण्णति-| ध्ययन
जिदि तुम पिवेज्जासि तो णे रती होज्जत्ति, इहरथा विसरिसो संजोगोनि, एवं सो ताव पहुसो २ भणतीए पाइतो, सो य चूर्णी
पुर्व अण्णेण आणावति, पच्छा पच्छष्ण सयमेव आणेति, एवं काले वच्चंते आढचे पक्कणकुलेसुवि पिवितुं, तेहिं चेव पियति ॥२२॥
|य वसति य, तेणे तस्स सयणेण सव्ववज्झो कतो अभोज्जो य कतो, अण्णदा सो पडिभग्गो, एगो से भाता हेण कुडिं पविसिऊणं पुच्छति देति य से किंचि, सो णिच्छ्डो, अण्णो बाहिं पाडिएसओ देति पुच्छति य, सोऽपि निल्छूढो, ततिओ ण जाति, ट। बाहिरपाडए संतओ देति पुच्छति, परंपरएणं दवावति, सोऽवि निच्छूढो, पंचमो गंधपि न सहति, करणं जाइउं तेण मरुयएण तस्स पुत्तस्स सबं दिण्णं, इतरे पत्तारिवि निच्छूटा, लोगे गरहिता य जाता, एस दिलुतोऽयमर्थोपनया-जारिसया पक्कणा तारिसया पासत्यादि, जारिसयो धीयारो तारिसा आयरिया, जारिसया पुत्ता तारिसया साहयो, जथा तेण णिच्छूडा एवं निच्छू
म्भंति, कुसीलसंसम्गि करेंता बज्झा गरहिता य भवन्ति, जो पुण परिहरति सो पुज्जो सादीय सपज्जवसित च निव्वाणं पाविहिति। इणणु को दोसो संसग्गीए जेण ते परिहरिया ?, णवर अखंडियचारित्तण होतब्वं, भण्णति-संसग्गीचि विणासिता कुसीलेहि, उक्तं च
"जारिसरहिं मित्तिं करेंति अचिरेण तारिसो होति । कुसुमेहिं सह वसंता तिलावि तग्गंधिता होति ॥१॥" आहन एस नियमो जथा संसग्गीए दोसेहि लिंपिज्जति, कह?-सुचिरंपि अच्छमाणो. ॥११२५।। जथा बेरुलिओ कायमणीण मजे I सुचिरपि अच्छमाणो कायमणी न भवति, एवं साहूवि सुचिरपि अच्छमाणो न चेव पासत्थादी मविहितित्ति अत्थ न दोस इति, न चैतत् प्रतिज्ञायते, यतोऽभिप्राय वं न वेत्सि, तथाहि- न मयोक्तं यथा मनुष्यः तिर्यग्योगाचिरयो भवति, यदि मयैतदुक्तमभ
CAR+SAR
(35)