________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं २०४] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सुत्रांक [१]
बन्दना
जे बंभचेरभहा०॥ १२-९॥ ११२१ ॥ जो ताव अब्बभं सेवति सो ताव भट्ठवतो चेष, नट्ठा य भट्ठो य, भचेरं नाम कुशी ध्ययन संजमचरणं, ततो जे भट्ठा गुणाहीणा गुणाहिते पादेसु पाति ते संसारं बडेति, दुब्बोधिलाभियं च कम्मं करेंति, सुचिरपि हिडिऊणं
जरावि माणुसत्तणं वा लमीत तदावि विगलिंदिया इंटमेंटगा अंधबहिरा रोगिया य भवंति, जथा- लघृणवि धम्म न सक्छति | ॥२१॥ कातुं, अविय० ते नासितुकामा नट्ठा जे संजमे न उज्जमंति, सुठुतरं नासंती ॥ १२.१० ॥११२२॥ के ण ते सुसमणा', उव-1
| रिल्लएहिं कंडगडाणेहि बट्टमाणा सुसमणा भवति, जे ण य जधुत्तं करेंति, गुरुजणा चरिताधिगा, चसहा कारयति उपदिसंति य | जहुतं, एवं ते गट्ठा णासंति पूणरवि, जम्हा एते दोसा तम्हा ण ते ते वंदितम्वा, ण वा तेहिं बंदावेतन्वं । आह-जे पुचि बेहारुया,
पच्छा पासस्थादी जाता तेसिं कि, एवं चेव, यतो-असुइहाणे, अहवा न केवलं पासत्थादीणं एते, जेवि इतरा तेहिं समर ६ संवसंति तेसिीप एत, जतो असुइ० गाथा ॥१२११. ।। ११३३ ॥
एगो चपगपिओ कुमारो, सो चंपगमालाए सेहरं रयेतूण आसेण जाति, सा से चंपगमाला विगलिता, मीढस्स उबरि | पडिता, तेण हत्थो पसारितो, मीढं दट्टण मुक्का, सो य चंपएहि विणा घिति न लभति तथावि ठाणदोसेण मुक्का, एवं जना द्रमाला तारिसा सुविधिता साधू, जारिसतं तडाण तारिसया पासत्थादी ठाणा, बेहि पदेहिं पडिसीवएहिं पासत्थो होति सेज्जा-18
तरपिंडादीहिं तेमु जे पडिता ते परिहरितव्या, जहा माला, अहवा पासत्थादीहाणेसु बट्टमाणो नाम जे मुद्धावि पासस्थाद्रीहिं ॥२१॥ समं संघसन्ति संवासेंति वा तेवि परिहरणिज्जा इति । अहवा इमं उदाहरणं, एवं बा परिहरितच्या । तत्थ गाथा
पक्कणकुले वसंतो० ॥ १२१२ ॥ ११२४ ।। एगरस पिज्जातियस्स पंच पुत्ता, ते पंचवि श्रवणीयपारगा चोद्दसविजा
SARACKASS
ॐ4%82
दीप अनुक्रम [१०]
... पासत्यादि साधूनां संसर्ग-त्याग:, ... अत्र चंपकप्रियकुमारस्य द्रष्टांत
(34)