________________
आगम
(४०)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[१०]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 3
भाष्यं [२०४ ]
अध्ययन [ ३ ],
मूलं [१] / [गाथा-], निर्युक्ति: [११११८-१२२९/११०३-१२३०],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
वन्दनाध्ययन
चूण
॥ २० ॥
भंगो, चउत्थे भंगे कितिकंमफलं भवतीति, सेसएसु भयणा । तथा 'संजतं' संमं पावोवरतं, तहा 'सुसमाहितं' सुद्ध समाहितं सुसमाहितं णाणदंसणचरणेसु समुज्जतमितियावत् को य सो एवंभूतः ?, जो पंचसमितो तिगुतो अहिं पवयणमाताहिं ठितो असंजम दुर्गुछतित्ति, एवंगुणसंपउता बंदणिज्जा, ण पुण जे समणा मेधावी संजता जाव दुगुंछगा इव प्रतिभासंते, जहा णिण्डगा, जेण ण ते इद्द भट्टारगाण सकलं मेरं धावेतित्ति ॥ किं च-इमेवि पंच ण बंदियब्वा समणसदेवि सति, जहा आजीवमा तावसा परिव्वायगा तच्चणिया, वोडिया समणा वा इमं सासणं पडिवचा, ण य ते अन्नतित्थे ण य सतित्थे, जेवि सतित्थे न प्रतिज्ञामणुपालयंति देवि पंच पासस्थादी ण वंदितव्या । एत्थ दारगाथा
पंच कितिकम् ॥ १२-३ ।। १११९ ।। णणु किं जातं ? जं एते ण बंदिज्जति ओबाते?, पासत्थादी० ॥ १२-८॥ ११२० ॥ एते बंदमाणस्स व कित्ती अहो इमो विणीओति एवमादि, अकित्ति पुण आवहति ते बंदतो, जहा एरिसो महप्या एचो एवं एते वंदंति, नूणं एसवि एरिसोति अकिसी भवति, णिज्जरा होज्जा सावि णत्थि ?, कहूं ? ते जिणाणं अणाणार वति, ते बंदमाणस्स जिणाणं आणावतिक्कमेण कम्मं बज्झति, कतो णिज्जरा १, एवं च काइया चेडा णिरत्था णाम कुणति तें वंदेतो, तहा कंमबन्धं च, जतो आणादीया दोसा, कहं १, ते भगवतो अणाणाए वट्टमाणे अवंदणिज्जे बंदमाणस्स आणालोवो, सो अ णं बंदति पासत्यादि, ते बंदिज्जमाणे दद्दूणं सेहस्स वा सस्स वा डिगमणादयो दोसा भवेज्जा, जं ते गया काहिंति सो तस्स उवरिं कंमयंघोति, तदणुमतिमादीहिं संजमादिविराधणा, एवं विभासा, चसदा संसारंच सुचिरं हिंडिहिंति । एसो वेदमाणस्स दोसो, जो पुण तेसु ठाणेसु बट्टमाणो वंदावेति तस्स इमे दोसा-
••• वंद्य अवंद्य साधुनाम् वर्णनं
(33)
बन्द्या
वन्द्याः
॥ २० ॥