________________
आगम
(४०)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[१०]
भाग-5 "आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3 मूलं [१] / [गाथा-], निर्युक्तिः [११११८-१२२९२ / ११०३-१२३० ],
यं [२०]
अध्ययनं (31.
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
बन्दना
ध्ययन
चूर्णी
॥ १९ ॥
इदार्णि विषयकंमं । विनयनं विनयः, दव्वविनयो विभासियो, भावे य । तत्थ साम्बपालगा उदाहरणं चारवती वासुदेवो; नेमी समोसढो, वासुदेवो भणति - जो कल्लं सामि पढमं बंदति सो जं मग्गति तं देमि, संत्रेण य सयणिज्जाओ उट्टेचा वंदितो, पालतो रज्जलोभा एसिग्घेणं असणं पर गतो वंदति, सो य किर अभवसिद्धिओ बंदति, हियएण अक्कोसति, वासुदेवो गतो, पुच्छति केण तुम्भे पढमं वंदिया १, सामी भणति दव्वतो पालएणं, भावतो संवेणं, ताहे संचस्स दिनं । एवं भाववंदणएण बंदितव्यं ।
एवं कितिकम् काति दिद्धं । तत्थ इमाणि दाराणि कस्स कैण काहे कतिखुत्तो कतिओणयं कतिसिरं कतिहि व आ वस्सएहिं परिसुद्धं कतिदोसविप्यमुक्कं कीस कीरतित्ति दाराणि ॥ कीसन्ति दारं, कास कितिकम्मं, कास ण कायव्वंति, तत्थ ताव इमेसि ण कायव्वं असंजताण ण कायव्वं, जदि ते पृथ्वं पुज्जा आसी, कतो ?, मातरं पितरं गुरुं सेणावर्ति पसत्थारो रामाणं देवताणि य, माया ताव लोगे देवतं सा ण वंदितव्या असंजयत्ति, एवं पितावि, भातावि, गुरू णायपित्तियओ मातुलओ समु रओ एवमादि, उवज्झातो वा सिणकलादिसु होज्जा, सेणावती जहा गणराया, पसत्थारो जे पसत्थेहिं कंमेहिं अत्यं वणिज्जत जहा सत्थवाहादओ, राया पंचमी लोगपालो, देवताणिविण वद्धंति, किमंग पुण मणुया?, चसरेण पुत्रं जेहिं कला गाहितपुष्वा अनतित्थियात्रि, जतिचि ते लोइए धम्मे ठिता तहवि ण य बंदियब्वा । केसिं पुण कायव्वं कितिकम्मति ?, भण्णति
समणं वंदेज्ज० ।। १२.६ ।। १११८ ।। 'श्रमु तपसि खेदे च' श्राम्यतीति श्रमणः तं वंदेज्ज, केरिस ? 'मेधाविं' मेरया भावतीति मेधावी, अहवा मेधावी विज्ञानवान् तं पाठांतरं वा समणं वंदेज्ज मेधावी, तेण मेघाविणा मेधावी वंदितो, चर
... विनयकर्म विषये शांब एवं पालकस्य कथानक
(32)
वन्द्या
बन्याः
॥ १९ ॥