________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं २०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [१]
वन्दना ध्ययन
॥१८॥
दीप अनुक्रम
55655
फेडओ, तेण रमो आकृतं पाऊणं घरं गतेण भणिता, जहा-पज्जणं फरेहित्ति, सा उद्विता, कोलिया! अप्पाणगं ण याणसित्ति, वन्दनादिषु हातेण उठेऊणं रज्जुणा पहता, कूवेंती रंनो मूलं गता, पादपडिता भणति- अहं तेण कोलिएण हता, राया भणति-तेण चेवासि मते ५
मणिया-सामिणी होहित्ति, तो तुमे दासत्तणं मग्गितं, अहं एचाहे ण वसामि, सा भणति-एताहे सामिणी होमि, राया भणतिजति वीरओ समणिहिति, मोहया, पच्वतिया। अरिडणेमिसामी समोसरितो, राया णिग्गतो, अट्ठारसचि समणसाहस्सीओ वासुदेवो वंदेउकामो मट्टारयं पुच्छति- अई साहू कतरेण चंदणएण वंदामि, केण पुच्छसि-दब्बबंदणएणं भाववंदणएण', सो भणति-जेण तुम्भे चंदिता होह, सामी भणति-भाववंदणएण, ताहे सव्वे साहुणो बारसायत्तेणं बंदणएणं बंदति, रायाणो परिसंता ठिता, वीरतो वासुदेवाणुवत्तीह पंदति, कणो बद्धसेतो जातो, भट्टारओ पुच्छिओ जहा अहं तिहिं सड्ढेहिं संगामसएहि ण एवं पारसंतोम्मि,सामी भणति-तुमे खीतयं संमत्तं उप्पाडित,तुमए एयाए सद्धाए तिस्थकरणामगोतं कर्म णिच्वत्तियं, यदा किर विद्धो सि तया जिंदणगरहणाए सत्तमाए पुढवीए बद्धेल्लयं आउयं उब्बेढंतणं तच्च पुढविमाणितं, जदि आउयं धरतो तो पढमपुढविमाणेतो, अने भणतिइहेब बंदतेणंति, भाषकितिकम वासुदेवस्स, दब्बे वीरगस्स ॥
दार्णि पूयार्कम,पुरस्तात् पूज्जा पूजा,दब्वपूया णिण्हगादीणं, भावपूया परलोगडिताण । तरथ उदाहरणं दो सेवगा, तेसि अल्लिणा गामा, तेसि सीमाणिमित्तं भंडण जातं, ताहे ते णगरं रायसमीर्य संपस्थिता, तेहिं साधू दिडो, तत्थ एगो भणति-साधू ॥१८॥ दृष्ट्वा धुवा सिडिशि पदाहिणं काऊणं बंदित्ता गतो। बितिओषि तस्स किर ओग्घहयं करेति, सोऽपि वंदति तं चेव मणति, | ववहारे आबद्धे जितो, दब्बपूया तस्स, इतरस्स भावपूया ॥
[१०]
... पूयाकर्म-विषये कथानक
(31)