________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [३], मूलं [१] / [गाथा-], नियुक्ति: [११११८-१२२९/११०३-१२३०], भाष्यं २०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [१]
वन्दनाध्ययन चूर्णी
दीप अनुक्रम [१०]
रायाणो उपट्टिता, वीरओधि पाएसु पडितो, राया पुच्छति-वीरओ दुब्बलोत्त, बारवालेहि जहावत् कहित, रो अणुकंपा जाता, वन्दनादिषु
दृष्टान्ताः अबारितोवाती सो कतो। वासुदेवो य किर धीताओ जाहे विवाहकाले पादर्वदियाओ एन्ति ताहे पुच्छति-किं पुत्तगे! दासी होहिसि । सामिणिति ?, ताओ भणंति सामिणिओ होमात्त, राया भणति-तो खाई पन्वयह भट्टारगस्स पादमूले, पच्छा महता णिक्खमणसक्कारेण सक्कारियाओ पव्वयंति, अनदा एगाए देवीए धीया, सा चिंतेति-सव्वातो पव्वाविज्जति, ताए पिता सिक्खाविता-1* भणाहि-दासी होमिति, तहेच अलंकितविभूसिता उवणीता, पुच्छिया भणति-दासी होमिात्ति, भणिता-दुक्खिता होहिसित्ति, वासु-18 देवो चिंतेति-मम धीता संसारे हिंडिहित्ति तो ण लडगं एतं, को उवाओ होज्जा? जेण अभावि एवं ण करेज्जति, लद्धो उवाओ, वीरगं पुच्छति-अस्थि ते किंचि कतपुवं, भणति-पत्थि, चिंतेहि, ता सुचिरं चिंतेत्ता भणति-अस्थि, बदरीए उवरि सरडो सो पाहाणेण आहणित्ता मारितो, सगडबहाय पाणितं बहतं वामपादेण धरित उब्वेल्लं गतं, परजणघडियाए मच्छियातो पविट्ठाओ हत्थेण आहाडिताओ गुमुगुमैतीओ होडन्ति, वितिए दिवसे अस्थाणीआए सोलसण्हं रायसहस्साणं मझे भणति- सुणेह भो एतस्स वीरगस्स कुलुप्पत्ती भए सुता,कंमाणि य, वासुदेवो भणति-जेण रत्तसिरो णागो, वसंतो बदरीवणे । पाडितो पुढविसत्थेण, वे मती णाम खत्तिओ ॥१॥ जेण चक्खुक्खया गंगा, वहती कलुसोदगं । धारिया वामपादेण, वे मती णाम खत्तियो॥२॥ जेण घोसवती सेणा, वसंती कलसीपुरे। वारिया वामहत्थेण, वे मती णाम खत्तिओ ॥३॥ एतस्स धीतं देमि, दिमा, सो ॥१७॥
भणतितो-धीतं ते देमि, णेच्छति, भिउडी कता, दिना, णीया, सयणिज्जेणच्छति, इमो से सव्वं करेति । अभदा राया पुच्छति-13 हाकिह वयणं करेति ण करेतित्ति , वीरओ भणति-ताए अहं सामिणीए दासत्ति, राया भणति-जति सव्वं ण कारवसि तो ते णत्थि |
CREASE
(30)