________________
आगम
(४०)
प्रत सूत्रांक
[1]
दीप
अनुक्रम [१०]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 3
भाष्यं [२०४ ]
अध्ययन [ ३ ],
मूलं [१] / [गाथा-], निर्युक्ति: [११११८-१२२९/११०३-१२३०],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
वन्दना
ध्ययन
चूर्णी
॥ १६ ॥
बठ्ठेति, तेसिं च कडादीगं घेराणं अंतियं पढति, अण्णदा मोहणिज्जेण वाहिज्जेतो भिक्खाए गतेसु साधुसु वितिज्जएवं सण्णापाणियं आणावेत्ता मत्तयं गहाय उवहतपरिणामो वच्चति, दूरं गतो परिसंतो एगत्थ वणसंडे वीसमति, तत्थ वणसंडस्स पुल्फियफलियस्स मज्झे समी असणवसणादिया चेहयाए पेढियाए य सुपरिग्गहिता, तीसे तद्दिवसं जत्ता, लोको महतीइडीए अच्चति धुव्वति, किं एतं अच्चेह १, इमे असोगवरपादवे ण अच्चेह, ते भति-पुब्वएहिं एयं कतेयं तं जणो चंदति, तस्स चिंता जातापेच्छह जारिसिया समी तारिसओमि अहं, अण्णेवि तत्थ बहुस्सुता रायम्भत्ता अस्थि ते ण ठविता, अहं ठवितो, तो ममं पूयंति, कतो मज्झ समणत्तणं, रतहरण चितीगुणेणं बंदंति जेण आयरिएहिं जितो ठवितो, एरिसियं रिद्धिं मुहसा किह गच्छामि १, तत्थेव णिन्विष्णो वेयालिये पडिनियत्तो, इतरेवि भिक्खातो आगता, मरगंति, ण लहंति सुर्ति वा पवर्त्ति वा, सो आगतो आलोएति जहाऽहं समाभूमिं गतो, सूलो उद्धातितो, तत्थ पडितो. पुणो वोसिरावणियाए दुक्खवितो अच्छितो, इदाणि उवसंतो आगतो मि, ते तुड्डा, पच्छा कडादीण आलोएति, पादच्छित्तं च पडिवज्जति, पच्छा तस्स भावचिती जाता. णाणदंसणचीरताणि भावचिती । चितित्ति गतं ॥
इदाणिं किकमं, कृत्य कर्म गुरूणां दव्वकितिकम्मं णिण्हगादीण अणुवउत्ताणं उवउत्ताणं वा दव्वाणमित्तं वा भावकि तिकमं णीतागोतादिकंमक्खवणदृताए जं कीरति, तत्थ दव्वकितिकमे भावकितिकंमे य उदाहरणं- वारवती वासुदेवो, वीरओ कोलिओ, सो वासुदेवभतो. सो य किर वासुदेवो वरिसारते बहवे जीवा वहिज्जेतिति ण णीति, सो वीरओ वारमलहंतो पुप्फपुडियाए बारस्स मूले अच्चणितं काऊण वच्चति दिने दिणे, ण य जेमेति, ओरूढमंसु जातो, वत्ते वरिसारत्ते राया पीति, सब्वेवि
•••• कृतिकर्म-विषये वीरक एवं कृष्णवासुदेवस्य कथानकम्
(29)
चन्दनादिषु दृष्टान्ताः
॥ १६ ॥