________________
आगम
(४०)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[१०]
भाग-5 "आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3 मूलं [१] / [गाथा-1, निर्युक्तिः [११११८-१२२९२ / ११०३-१२३० ],
यं [२०]
अध्ययनं (31.
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
वन्दनाध्ययन
चूर्णां
।। १५ ।।
गता, निगालो जातुचि बाहिरिवाए ठिता, सावओ य नगरं पविसितुकामो, सो मेहिं भणितो- सीतलाणं आयरिमाणं कद्देज्जहति जं जे तुम्भ भाइणेज्जा ते आगता, विगालोत्ति न पविडा, तेण कहितं, ते तुट्ठा, इमेसिपि रतिं सुभेणज्हावसाणेणं चण्डवि केवलनार्थ उप्पण्णं, पभाते आयरिया दिसाओ पलोएंता अच्छेति एताए मुहुत्रेण एहिन्ति, सुत्तपोरिसिंपि मण्णे करेंतिीत अच्छंति, उषा डाए अत्थपोरिसिंति, अतिचिरावेंते तं देउलियं गता, ते वीतरागा पाडायंति, डंडओ ठवितो. पडिक्कतो, आलोइयं संदिसह कतो वंदामि १, तेहिं भणितं जतो रोयति, सो चिंतेति अहो दुट्ठसेहा पिल्लज्जचि, तथावि रोसेणं चंदति, केवली य किर पुव्वपवर्त्त उपयारं न भेजति जाव न पडिभिज्जति, एस जीवकप्पो, तेसु नत्थि पुव्यपवत्तो उवगारोति भणति अज्जो दव्ववंदण एण वंदितं, एचाहे भाववंदणएण चंदाहित्ति, ते य किर तं वदतं कसायकंडएहिं छाणपडितं वतं पेच्छति तेण पडिचोदितो, सो भगति एतंपि गज्जति १, तेहिं भणितं वा किं अतिसयो अत्थि ?, आमं किं छउमत्थिओ केवलिओ १, भांति केवलिओ, ताहे सो फिर तब उद्धसितमकृषो अहो मया मैदभग्गेण केवली आसाइतचि संवेग गतो तेहिं चैव कंडमडाणेहिं परिनिय जाव अपुव्यकरणज्झाणं अणुष्पविडो जाव केवलनाणं समुप्पष्णं चउत्थगं वंदेतस्स समत्तीए, सच्चेक काइया चेझ एगंमि बंधाय एगंमि मोक्खाय । पुव्वि दव्ववंदणगं जातं ॥
इदाणिं चितिकमं, दव्वचिती भावचिती य, 'चिं चयने' दव्वाचिती पेढे, अहवा रयहरणादी बाहिरं लिंग, एस लोउत्तरिया, लोइया बोडियनिण्हगतच्चण्णियाणं लिंगगहणं । भावचिती णाणदंसणचरणाण उवचयो । तस्थ उदाहरणं- खुट्टओ। एगो आयरिओ, तेणं कालं करेमाणेणं लक्खणजुत्तो आयरिओ ठवितो, सो खुट्टओ, ते सव्वे पन्चदया तस्स भय पामेण य अतीव
... चितिकर्म-विषये क्षुल्लक-साधोः कथानकम्
(28)
चन्दनादिषु दृष्टान्ताः
।। १५ ।।