________________
आगम
(४०)
प्रत
सूत्रांक ॥ १-७॥
दीप
अनुक्रम [3-9]
...
भाग-5 "आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3 मूलं [१] / [गाथा-], निर्युक्तिः [११११८-१२२९२ / ११०३-१२३० ],
यं [२०]
अध्ययनं (31.
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
चन्दनाध्ययन
चूण
॥ १४ ॥
तीए भतीए समुकीचणा कता । सुत्तफासिया गया, नया तहेब जहा सामाहणे दोष्णि गाथा, इत्यादि चर्चः ॥ काव्वीसत्थयचुण्णी समत्ता, अहवा लोओज्जोयगरचुण्णी आदाणपदेणं ॥
अह वंदणगज्झयणं, चउव्वीसत्थयाणंतरं बंदणगज्झयणं, एतस्स को मिसंबंध ः १, जेहिं सामाइकमुपदिष्टं तेर्सि समुक्कित्तणा कातव्वति तदणंतरं अरिहसमुक्कित्तणा कता, गणधरादीहिवि एतं पणीतं अतो गणधरआयरियादणिवि दर्ज कातव्वंति भण्णति, अहवा सामाइए ठितस्स जथा तित्थगरा पूज्या मान्याश्र तथा गणधरादीवि, अतस्तदर्थं बंदणगं भण्णति, एवमादिसंबंधेणायातस्स वंदणगज्झयणस्स चत्तारि अणुयोगद्दाराणि उवक्कमादीणि सहेव वष्तव्वाणि जाव नामनिप्फण्णों निक्खेवो बंदुणगंति, एत्थ यत्थाधिगारो गुणवंतस्त गणधरादिस्स पडिवची-चंदणगमिति कोऽर्थः १-" यदि अभिवादनस्तुत्योः शुभेषु वा अर्थेषु वागादीनां दानं ॥ बंदनं चतुब्बिहं, दो गता, दव्ववंदणगं दव्वभूतस्स दव्वनिमित्तं वा अण्णउत्थियाण वा भाववंदणगं निज्जरडियस्स साधुस्स बंदमाणस्स । तस्स एगडिताणि वंदणगन्ति वा चितिकमति वा कितिकमति वा पूजाकमंति वा विषयकंमंति वा । तत्थ बंदणए उदाहरणं
एगस्स रण्णो पुत्लो सीतलो नाम, सो य निष्णिकामभोगो पव्वइओ, पढतो आयरिओ जातो, तस्स य भगिणी पुषदिण्णा अण्णस्स रायाणगस्स, तीसे चत्तारि पुत्ता, सा तेसिं कतरेसु कहेति, जथा तुम्भं तु मातुलो पञ्चइओ, एवं कालो बच्चति । सेवि अण्णदा तथारुवान थेरान अंतिए पव्वता, बचारि बहुसुता जाता, माउलगं वंदना जंति, एगंमि नगरे सुतो, तत्थ
वंदनकं विषये शितलाचार्यस्य कथानक
आवश्यक सूत्रस्य द्वितियं अध्ययनं समाप्तं अथ तृतीय अध्ययनं आरभ्यते
(27)
संबन्धः
॥ १४ ॥