________________
आगम
(४०) ।
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [२], मूलं [१...] / [गाथा १-७], नियुक्ति: [१०६७-१११३/१०५६-११०२], भाष्यं [१९०-२०३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
५
||१-७||
दीप अनुक्रम [३-९]
चतुर्विंश-IMIमंतादी सिमंति, एवं अत्यादि । आह-जदि एवं तो बरं तित्थगरत्थति चेव करेमो, कि एवढाए खडफडाए, किंच-पुणोकि तपासयमातिस्तव एतप्पभावेण बोधि लभिस्सामो, ततो अण्णं करेस्सामो, इदाणि पुण न सक्कामो, किल एत्थ भण्णति-लद्वेल्लियं च॥११०९ ॥
द्योगः चूर्णी
४ एत्थ लहिऊणं बोहिं जं कातब्वं तं जदि न काथिसि तदा पुण किर बोधि लभेत्ता किं करिस्ससित्ति, ता ते दच्छिसि जह तं बिम्हलो, ॥१३॥
इमं च चुक्किहिसि, दच्छिसिति द्रक्ष्यासि, विम्हलात हे विम्भला, इमाओवि वाधिओ चुक्किाहसि, अण्णाओवि, तओ परितिणिहिसि, जथा सो जंबुओ मंसपेसि जहितूण मच्छ पत्थंतो इमं च अण्णं च चुक्को, अयमभिप्रायः-यदुत ण केवलाओ तित्थगर
त्थुतीओ आरोग्गादीणि भवंति, किं तु एसावि णिमित्र आरोग्गादीणं, तुमं पुण बोहिं लहितूण असदालंबणेहिं पमावतो इमाओ Mचुक्किहिसि, पमादपरुचाएहि य कंमेहि पुणो बोधि दुल्लभा चोल्लगादीहिं दिढतेहि, अतो अण्णच चुक्किादसित्ति । किं च-दहा
उत्थिताणुट्टाणपवित्तीए सुभकम्मोदएणं अण्णा बोधी निब्बत्तिज्जति, जथा अत्थेण अत्थो बज्झति, तुमं पुण इमं पमायंतो अण्णं कतरेण मोल्लेण लम्भिसि ?, लभिहिसीत्यर्थः, स्याद् बुद्धि :-तित्थगरत्धुतीए, तण्ण , जतो अम्हेहिं पुव्वं भणितं जथा न केबलाए तित्थगरत्युतीए एताणि लभंति, किंतु तबसंजमुज्जमेण, एत्थ य उज्जमेंतेण सब्वत्थ कतं भवति चेव , भणितं च भट्टा
रएहिं-चेतिय कुलगणसंघे॥११-६०।१११२॥ तबो १२, संजमो १, एत्थ उज्जमितव्वं, तेसिं बयणे ठितेण तवसंजममुज्जम-18 है तेण तेर्सि भत्ती कता भवति, न इतरेण इति चंदेहिं निम्मलतरा० ॥७॥ चंदादिच्चेहितो कहमाधितं पगासंति, चंदाति
तिच्चाणं उर्दु अधेय तिरियं च परिमितं खत्तं पगासणे, केवलियनाणलंभो लोगमलोग पगासेति | सागरवरो सयंभुरमणो, ततोचि & गंभीरतरा, ण तीरंति परीसहोचसग्गादीहि खोभेतुं । एवंगुणा ते भगवंतो सिद्धिं गता, मे सिद्धा सिद्धि दिसंतु, एवं तेसि मह
॥१३॥
|D लोगस्स सूत्रस्य गाथा-७ आरभ्यते
(26)