________________
आगम
(४०)
प्रत
सूत्रांक
॥१-७॥
दीप
अनुक्रम [३-९]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
भाष्यं [१९०-२०३]
अध्ययन [ २ ],
मूलं [१...] / [ गाथा १-७], निर्युक्ति: [१०६७-१११३/१०५६-११०२],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
चतुर्विंशतिस्तव
चूण
॥ १२ ॥
र्ध्वगमनोच्छेदनेषु, तिविधातो तमातो उंमुक्का, तेण उत्तमा । को तमो १
मिच्छत्तवेदणि० ।। ११०४ ॥ अहवा तमो-संसारो ताओ उम्मुक्का तेण उत्तमा, ओपातितो वा तमो यैस्ते उत्तमाः, सिद्धा इत्यर्थः । आरोग्गबोधिलाभं समाधिवरमुत्तमं दिंतु । आरोग्गं मोक्खो, बोधिलाभः प्रेत्यधर्मावाप्तिः, सो बोधिलाभो समाधिवरमुत्तमः तं देतु, दध्वसमाधी यमुद्धियं दच्वं यं वा सुसंगोचितं, भावसमाधिनाम यो रागहोसेहिं नावहीरति मरणकाले वा मग्गमारूढो न ओरुमति, झाणसेढीओ वा ण पल्हत्थति, सो तस्स समाधीए बरो, तस्सवि अणेगाई तारतम्माई तेण उच्चमरगहणं आह किं ते पसीदंतिः, जेण तुमे भण्णह तित्थगरा मे पसीदंतु, तहा आरोग्गवाहिलाभं समाधिवरमुत्तमं च मे देतु, किं गुडु णिदाणमेतं १, णु इति वितक्के, किमिदं निदाणं न कीरति?, उच्यते विभासा एत्थ भवति । तंजहा भासा असचमोसा० ॥ ११०६ ॥ सा असवामोसा दुबालसविहा जा सा जायणी सा एसा साधू संसारविमोक्खणं मग्गंति, ण हु खीणपेज्जदोसा देन्ति समाधिं च योधिं च । आह-जदि न पर्सादेति न वा देति तो किं नमुक्कारो कीरति १, उच्यते जथा अग्गी न तूसति न वा देति तहवि जो सीतपरीगतो सो अल्लियति, सो य सकज्जं निष्फाएति, एवं तेवि खीणरागदोसमोहा न किंचिवि देन्ति, न वा तूसंति, जो पुण पणमति सो इच्छितमत्थं लभति, उक्तं च--"चंद्रं द्रष्ट्वा यथा तोयं ०" लोकः, अवि यजं तेहिं दातव्यं ॥ ११०७ ।। तेहिं तिभिवि आरोग्गादीया लामा लब्भंति, जम्हा एतेसिं एते गुणा तेण परमा भची कातब्वा । उक्तं च-भक्तीए जिणवराणं० ।। ११०८ ।। अहबा कहं तेसिं अरुसंताणवि आरोग्गादीणि पाविज्जति १, भण्णतिभत्तीए जिणवराणं विज्जति पुनवसंचिता कम्मा । ततो अस्था सिज्यंति, जथा लोके आयरियाणं नमोक्कारेण मत्तीए
•••जिन भक्तेः फलम् प्रदर्शयते
(25)
बोधिलाभप्रार्थना
॥ १२ ॥