________________
आगम
(४०) ।
vभाग-5 "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं (२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [सू.]
प्रत्या- 13 समझिम उकोसजहनं, कंजियाआयामउण्होदयादिहिं जहण्णा मज्झा उकोसा णिज्जराधि, एवं मज्झिमउकोसं ३, जहन्नमकोर्स ३,13 आकारख्यान
|एवं तिमुवि भासियव्यं । छलणा णाम एगेण आयंबिल पच्चक्खायं, हिंडतण सुकोदणोणेण गहितो,अण्णण णवखीरेण णिमंतितो, दि व्याख्या चूर्णिः
घेतूण आगतो आलोतिय पजिमितो, गुरूहि भणिय-तुज्झ अज्ज आयंबिल पच्चक्खायं, सो भणति-सच्चगं, तो किं जेमेसि', ॥३१८॥
18 भणति-जेण मे पच्चक्खायं, जहा पाणातिवाए पच्चक्खाते ण मारिजति एवं आयंबिले पच्चक्खाते ण तं कीरति, एसा छलणा दणाम णायन्या । पंच कुडंगा लोगो वेदा समतो अनाणं गिलाणं, कुंडगत्ति एगेण आयविलस्स पञ्चक्वायं, हिंडतेण संखडी संभो
तिया, सो पडिग्गहं भरिततो आगतो, अण्णता आलेोतितो भणितो-तुज्झ आयंबिलं पञ्चक्खाय, सञ्चय खमासमणा, एयं आय| चिल लोगसत्याणि परिमिलियाणि अम्हेहि, तत्थ ताव ण दिई आयंबिलं च, तहा चउसुवि संगोवंगेसु वेदेसु समयाचारपरिवायसकादीण, ण कहिंवि दिष्ट, तुभं कतो आगतोत्ति, अण्णाणेण भणति-ण यागामि खमासमणो ! केरिस तं आयंबिलं, अहं
जाणामि कुसणाहिवि जिम्मिविति, तेण मए गहितं, मिच्छामि दुक्कड, पुणो पेच्छामि, गिलाणकुडंगो भणति-मम अकारयं आय-12 ४ बिलं सुलो वा उट्ठति अग्नं वा किंचि उद्दिसति ताहे ण तीरति करतुं । तस्स अट्ठ आगारा
अणाभोगसहसक्कार लेवालवेणं उक्वित्तविधेगेणं निहत्थसंसट्टेणं पारिहापणियागारेणं महत्तरागार सव्यसमाहिवत्तियागारणं वोसिरति ।।
अणाभोगसहस कारा तहेब, लेवालेवे जदि भायणेण पुग्वं लेबाई गहियं जा समुद्दिढ सलिहिय, जति तेणं आणति ण ॥३१॥ 10 भञ्जति, उक्वित्तविबेगो जं आयंबिले पडति विगतिमादि तं उक्सिविता परिठ्ठाविज्जति य, गरि गलिओ अण्णं वा आय
CHECACARRORECASS
CANCE
दीप अनुक्रम [६३-९२]
(331)