________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम [६३-९२]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
अध्ययनं [६], मूलं [सूत्र / ६३-९२] / [ गाथा-], निर्युक्ति: [ १६५२ - १७१९ / १५५५-१६२३],
भाष्यं [२३८-२५३]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत्याख्यान
चूर्णिः
॥३१७॥
आउंटणपसारणं णत्थि, सेसा सत्त तहेब ५॥ इयाणि आयंबिलं, ताव न जाणामो कि आर्यविलं किं अणायंविलं च भवति, आर्यबिलमिति तस्स गोष्णं नाम, अह समयकतं आयामेणं आंबिलेण य आहारो कीरति तम्हा आयंबिलंति गोण्णं नाम, तं तिविदं ओदणं कुम्मासा सत्तुगा, तत्थ आयंचिलं आयंबिलपायोग्गं च तत्थ तोदणो आयंबिलं च आयंबिल पाउग्गं च आयंबिलं टं सत्त कूरा, जाणि वा क्रूरविकरणाणि, पायोग्गं तंदुलकणियातो कुंडतो पिठ्ठे बहुगा मरोलगा उंडेरगा मंडगा कलमादी, कुम्मासा जहा पुव्वं पाणितो आकडिज्जति पच्छा उक्खलीते चुण्णिज्जंति ताहे णयविहा कया सण्दा मझिगा धुद्धा, एते आर्यचिलं, आर्यबिलपायोग्गा पुण जे तस्स तुसमीसा कणियातो कंकडुगा य एवमादी, सनुया जवाण या गोधूमाण वा वीहीण या एए आयंबिलं, पायोग्गं पुण गोहमे भुंजिता बाहुगा लाया जबभुंजिया जे य जंतपणं ण तीरति पीडिउं रोहो, तस्स चैव कणिकाणाभी वा, एयाणि आयंबिल ओग्गाणि तं तिविहंषि आयंबिलं उकोसं मज्झिमं जहण्णं, दव्वतो कलमसालिको उकोसो, जं वा जस्स पत्थं, उच्चए वा रालको वा सामको वा जहण्णो, सेसा मज्झिमा । जो सो कलिमसालिकूरो सो रसं पड़च्च तिविहो-उकोसे मज्झिमो जहणो, तं चैव तिविहंपि आयंबिलं णिज्जरागुणं पडुच्च तिविहं, उकोसो गिज्जरागुणी मज्झो जहण्णांति, कहं ९. कलमसालिकूरो दव्यओ उकोसं चैव फरिसेण समुद्दिसति रसतोवि उकोसं तस्सच्चरण आयामेणवि उक्कोसं रसतो, जहणं थोत्रा णिज्जराचे मणिय होति, सो वेब कलमोदणो जदा अण्णेहिं दव्यतो उक्कोसो रसतो मज्झिमगुणतो मज्झिमं चेव, जेण दव्यतो उकोसो, इयाणि जो मज्झिमा तोदणाते दबतो मज्झिमा अबिलेण रसओ उकोसा गुणतो मज्यं, ते चेत्र आयामेणं दव्वतो जहणं रसओ मज्झं गुणओ मां उण्दोदएण दब्बजहण्णं रसजहणं गुणुकोसं, बहुनिज्जरंति भणियं होति, अहवा उकोसए तिभि विभागा उकोको उक्को
(330)
आकार व्याख्या
॥३१७॥