________________
आगम
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 (४०) । अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं (२३८-२५३]
- पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [सू.]
I-ASCENE-
प्रत्या- । सूत्र पोकसि पच्चस्वाति चउब्धिपि आहारं असणं ४ अन्नस्थणाभोगणं सहसाकारणं पसनेणं कालेण आकारख्यान- मादिसामोहेण साहुचयणेणं सव्यसमाहिवत्तियागारणं वोसिरति।
ती व्याख्या चूर्णिः
अणाभोगसहसकारा तहेव, पच्छण्णातो दिसातो मेहेहिं रएहि रेणुणा पब्बएण वा पुण्णेत्ति कए पजिमितो होज्जा, जाहेश ॥३१॥ णायं ताहे ठाति, जे मुद्दे तं खेल्लमल्लए, जं लंबणे तं पत्ते, पुणो संदिसावेति मिच्छादुकडन्ति करेति, जेमेति, अह एवं न करोति।
तदेव जेमेति तो भग्गं । दिसामूढोण जाणहिति हेमंते जहा पोरिसी, जाणति अबरण्हे बट्टइनि, साहुबयणेणं अने साहू भणति उग्घाडा पोरुसी, सो जेमेत्ता मिणति अद्धजिमिते वा अण्णे मिणति तेण से कहियं जहा ण परितित्ति, तहेव ठातितब्बं । | समाधी णाम तेण य पोरुसी पञ्चक्खाया, आसुकारियं दुक्खं उप्पन तस्स अन्नस्स बा, तेग किंचि कायध्वं तस्स, ताहे परो|४ | विज्जे(हवे)ज्जा तस्स वा पसमणणिमित्तं पाराविज्जति-ओसह वा दिज्जति एत्थंतरा पाए तहेव विवेगो२।। पुरिमड्डो णाम पुरिम |दिवसस्स अद्धं तस्स सत्त आगारा,ते चेव छ,महत्तरागारो सत्तमतो, सो जथा पुच्वं मणिओशाएगामणगं नाम पुता भूमीतो ण सूत्र चालिज्जति, सेसाणि हत्थे पायाणि चालेज्जावि, तस्स अट्ठ आगारा-अणाभोगणं सहसकारणं सागारिएणं आउंटणपसारणेण गुरुअन्भुट्ठाणणं पारिट्ठावणियागारेणं महत्तरयागारणं सव्यसमाधिः। अणाभोगसहसकारे तहेच, सागारियं । अद्धसमुदिहस्स आगतं जदि बोलति पडिच्छति, अह थिरं ताहे समायबाघातोत्ति उद्वेता अमत्थ गंतूर्ण समुदिसति,हत्थं वा पायं| वा सांसं वा आउंटेज्जा वा पसारेज्ज वा ण भज्जति, अन्भुट्ठाणारिहो आयरितो वा आगतो अम्भुढेयव्यं तस्स, एवं समुरिट्ठयस्सा ॥३१६॥ पारिट्ठावणिया जदि होज्जा करेति, महत्तरसमाहीतो तहेच ४|| एकट्ठाणे जं जथा अंगुवंग ठवियं तहेव समुदिसितवं, आगारे से
दीप अनुक्रम [६३-९२]
%
SAEXA
मू.(८५) एगासणं० मू.(८६) एगट्ठाणं० मू.(८७) आयंबिलं. मू.(८८) सूरे उग्गए अभत्तटुं० मू.(८९) दिवसचरिमं पञ्चक्खाई चउब्बिहंपि असणं पाणं खाईमं साइमं० मू.(९०) भवचरिमं पञ्चक्खाई० मू.(९१) अभिग्गहं पञ्चक्खाई० मू,(९२) निविगइयं पञ्चक्खाई०
(329)