________________
आगम
(४०)
प्रत
मूलांक
.
दीप
अनुक्रम
[६३-९२]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
भाष्यं [२३८-२१३]
अध्ययनं [६] मूलं [सूत्र / ६३-९२ ] / [गाथा-] निर्बुक्तिः [१६५२-१७१२/१५५५-१६२३].
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत्याख्यान
चूर्णिः
॥३१५॥
पच्चक्खाणे अतुला चारितधम्मपसूती, अतुलचरितम्मपती अतुला कम्मनिज्जरा, अतुला० ए यमाणस्स अपुष्यकरणादी, ततो कम्मनखतो, ततो केवलणाणुष्पत्ति, ततो कमेण य सेसकम्मक्खतो, ततो संसारविप्पमोक्खो, ततो सिद्धत्तं, सिद्धस्स य अतुलं सोक्खं अब्याबाहं भवतीति, एवं पच्चक्खाणे मोक्खोऽधिकाणितो गुणोति तच्च पञ्चक्खाणं दसविषं णमोकार पोरिसी पुरिम कासगट्टाणे य । ० ।। १६९४ ।।
"
एएसि आगारा दो छच्च सप्त० ।। १६९५ ।। तस्य णमोकारस्स दुबे आगारा, तत्थ भच्छंतु ताव आगारा, णमोकारप| व्यक्खाणं चैव ताव ण जाणामो णमोकारं काऊ जेमे बडति तम्हा जेमणवेलाए माणियध्वं नमो अरहंताणं मत्थरण | वंदामो स्वमासमणा ! णमोकारं पारेमित्ति । तं पुण एवं पच्चक्खाणं
नमोक्कारं पञ्चखाति सूरे उग्गते चउव्विहमाहारं असणं ४ अन्नत्थणा भोगेणं सहसाकारेणं बोसिरति । अणाभोगो णाम एकान्तविस्मृतिः, विस्सरिएणं णमोकार अकाऊणं मृहे छूढं होज्जा, संभरिते समाणे मुद्देतणगं खेलम लए जं इत्थे तं पत्ते पच्छा मुंजे, णमोकार काऊणं जेमेति ता न भग्गं, सहसाकारे णाम सहसा मुद्दे पक्खित्तं, छड़ति, जाणतेवि तहेव विनिचित्ता णमोकारं काऊ जति पच्छा, एवंपि किर जीवो आहाराभिमुद्दो नियतिओ भवति, तेण तण्डाच्छेदणे णिज्जरा १ ॥ पोरिसीआगारा, पोरुसिं ताव न जाणामो, पुरुषनिष्पन्ना पोरुषी, जदा किर चउन्भागो दिवसस्स गतो भवति तदा सरीरप्पमागच्छाया भवति, तीसे छ आगारा ।
(328)
आकार
व्याख्या
।।३१५ ।।