________________
आगम
(४०) ।
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं (२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [सू.]
प्रत्या- ख्यान चूर्णिः ॥३१४॥
तं पमाण, ते अभस्स तणगा आगारा छलणा सा अणुवउत्तस्स, एवं अनसुबि पच्चक्खाणेसु णायण्वं । तं पच्चक्खाणं कपमविशुद्धिकारइमेहिं कारणेहि मुद्धं भवति, तं०--
जानि | फासियं ॥१६९० ॥ तत्थ फासियं च, फासियं नाम जदि सो कालो अभग्गपरिणामेण अन्तं णीयो भवति, फासिय प्रत्याख्या नाम जं अंतरान खंडेति असुद्धपरिणामो वा अन्तं नेति १पालियं पुणो पुणो पडिजागरमाणेणं जहा तेणं महुरावाणियतेणं निसह
नगुणाः पुत्तोक्खेचतो समं अणुपालितो पच्छा निरंतरणं पीती जाया उपसंहारो, बितिएणं ण पालितो, एवं जो पुणो २ पडिजागरति तेण तं पालियं २ सोभितं नाम जो भत्नपाणं आणेचा पुण्यं दाऊणं ससं भुजति दायब्बपरिणामेण वा, जदि पुण एक्कतो (जति ताहे ण सोहियं भवति ३ पारियं च तीरियं च, पारियं नाम जदि पुनमेनए पच्चक्खाणे जेमेति, ताहे पारं नीतं णो तीरिवं, तीरियं पुण जे पुरवि मुत्तमे अच्छति असणं निरंभति ४ किट्टियं जदि जेमणवेलाए उकिनेति, जहा मए असुगं पच्चक्खायन्ति, तुहिक्कएणं भुजतेणं ण कटियं भवति, एवं सम्बेहि आराहियं अणुपालियं भवति ५ अनुपालियं नाम अनुस्मृत्यानुस्मृत्य तीर्थकरवचनं प्रत्याख्यानं पालियञ्वं ६॥
पञ्चक्खाणेण के गुणा, (१६९१) आसवदाराणि पिहियाणि, छिमाणि ठतियाणित भणितं होति, जीवस्स कम्मधत्ताए परिणममाणाण पोग्गलाण आगमो आसवो तस्स दाराणि आसपदाराणित्ति, आसवदारेहिं पिहितेहिं जा अनवसायतम्हाला | सा वोच्छिण्णा भवति, तण्डाए वोच्छिण्णाए प्रशमो भवति, आतुलभावे णस्थिति भणियं होति, एवं यदासौ प्रशान्तो भवति
॥३१४॥ तदा तस्स पसमवसेणं अतुर्क सुरं भवति, तेण ण दिट्ठीमोहो घुबो भवति, तेण पञ्चक्खाणं सुद्धं भवति, पशब्दाच्च सुद्धे
दीप अनुक्रम [६३-९२]
IRCRACK
(327)